SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५० काव्यमाला । राजा-(आत्मीयानलंकारान्विदूषकाय दत्त्वा नाट्येनात्मानमलंकरोति। निःश्वस्य ।) तद्वैवाहिकहोमधूमकलनामीलत्कपोलं मुखं किं लज्जारसमजनादवनमज्जायेत दृग्गोचरम् । यत्पारिप्लवलोचनाञ्चलमिलहूर्वाङ्गमङ्के रतेः सुप्तस्यापि मनोभुवस्त्रिजगतां साम्राज्यदानक्षमम् ॥ ११ ॥ विदषकः-किं तुहं विवाहविहीए अग्गिपज्जालणेण वा करेसि । जधा तं समप्पइ देवी तथा सव्वधा गिलसु । (क) (नेपथ्ये ।) गीयन्तां मङ्गलानि स्फुरतु चतुरता ताण्डवे लासिकानां सिच्यन्तां बाह्यकक्षाः क्षितिपतिभिरपि क्षिप्यतां पुष्पवृष्टिः । संधैः स्वःकन्यकानां परिणयविधये मण्डपोद्देशमेति प्रेयश्चित्तानुवृत्तिव्रतनिहितमतिः सस्मिता येन देवी ॥ १२॥ विदूषकः-भो, णीसंदेहं जाणसु वञ्चिदा देवी । ता एहि । तुरिदं गच्छम्ह । इदो इदो । (ख) (इति परिकामतः ।) (ततः प्रविशति देवी चेटी च, विभवतश्च परिवारः।) देवी-सहि हारलदे, पजत्तं विप्पलम्भेण अजउत्तस्स । (इति पुरोऽवलोक्य ।) एसो संपत्तो भहा समं बम्भणविडेण । (ग) ___ (इति सावरणं तिष्ठतः ।) विदूषकः-एसा देवी । उपसप्पदु भवं । (घ) (इति तथा कुरुतः ।) (क) किं त्वं विवाहविधयेऽग्निप्रज्वालनेन वा करोषि । यथा तां समर्पयति देवी तथा सर्वथा गृहाण । __(ख) भोः, निःसंदेहं जानीहि वञ्चिता देवी । तदहि । त्वरितं गच्छावः । इत इतः। (ग) सखि हारलते, पर्याप्तं विप्रलम्भेनार्यपुत्रस्य । एष संप्राप्तो भर्ता समं ब्राह्मणविटेन । (घ) एषा देवी । उपसर्पतु भवान् । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy