________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५०
काव्यमाला ।
राजा-(आत्मीयानलंकारान्विदूषकाय दत्त्वा नाट्येनात्मानमलंकरोति। निःश्वस्य ।) तद्वैवाहिकहोमधूमकलनामीलत्कपोलं मुखं
किं लज्जारसमजनादवनमज्जायेत दृग्गोचरम् । यत्पारिप्लवलोचनाञ्चलमिलहूर्वाङ्गमङ्के रतेः
सुप्तस्यापि मनोभुवस्त्रिजगतां साम्राज्यदानक्षमम् ॥ ११ ॥ विदषकः-किं तुहं विवाहविहीए अग्गिपज्जालणेण वा करेसि । जधा तं समप्पइ देवी तथा सव्वधा गिलसु । (क)
(नेपथ्ये ।) गीयन्तां मङ्गलानि स्फुरतु चतुरता ताण्डवे लासिकानां
सिच्यन्तां बाह्यकक्षाः क्षितिपतिभिरपि क्षिप्यतां पुष्पवृष्टिः । संधैः स्वःकन्यकानां परिणयविधये मण्डपोद्देशमेति
प्रेयश्चित्तानुवृत्तिव्रतनिहितमतिः सस्मिता येन देवी ॥ १२॥ विदूषकः-भो, णीसंदेहं जाणसु वञ्चिदा देवी । ता एहि । तुरिदं गच्छम्ह । इदो इदो । (ख)
(इति परिकामतः ।) (ततः प्रविशति देवी चेटी च, विभवतश्च परिवारः।) देवी-सहि हारलदे, पजत्तं विप्पलम्भेण अजउत्तस्स । (इति पुरोऽवलोक्य ।) एसो संपत्तो भहा समं बम्भणविडेण । (ग)
___ (इति सावरणं तिष्ठतः ।) विदूषकः-एसा देवी । उपसप्पदु भवं । (घ)
(इति तथा कुरुतः ।) (क) किं त्वं विवाहविधयेऽग्निप्रज्वालनेन वा करोषि । यथा तां समर्पयति देवी तथा सर्वथा गृहाण । __(ख) भोः, निःसंदेहं जानीहि वञ्चिता देवी । तदहि । त्वरितं गच्छावः । इत इतः।
(ग) सखि हारलते, पर्याप्तं विप्रलम्भेनार्यपुत्रस्य । एष संप्राप्तो भर्ता समं ब्राह्मणविटेन ।
(घ) एषा देवी । उपसर्पतु भवान् ।
For Private and Personal Use Only