________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
देवी-(सलजां नायिकामन्तिके निवेश्य स्वगतम् ।) अच्चरिअम् । पञ्चक्खं व्व एसा । अहो माहप्पं कवडनाडअस्स। (क) राजामाञ्जिष्ठी लिपिरोष्ठयोः कवचितं चन्द्रस्य कान्त्या मुखं
भ्रूयुग्मं मकरध्वजस्य धनुषा सर्वाङ्गमालिङ्गितम् । लावण्यं कुचयोः सुवर्णकलशीमानेन नूनं कृतं
नो जाने कियती पपौ कुवलयच्छायां कटाक्षच्छविः ॥ १३ ॥ (विहस्य ।)
देवी निसर्गतरला तरलायताक्षी
संवादमिच्छति मदीक्षणवञ्चनाय । प्रत्यन्तरेक्षणमपि क्षणमेतदीय
___ सादृश्यनिर्मितिविधौ विधिरप्यशक्तः ॥ १४ ॥ देवी-एसा मए तुज्झ समप्पिदा। भजमु णं चउसमुद्दपुहवीए रत्तम् । (इति हस्ते नायिकां समर्पयति ।) (ख)
राजा-(गृहीत्वा ।) प्रसन्नं देव्या । देवी-अमच्च, जुत्तं कदम् । (ग) . अमात्यः-किमुच्यते ।
वंशे तस्मिन्नजनि भवती मौक्तिकोसिक्तकान्तिः ___ कीर्तिर्यस्य च्छुरयति सुरक्ष्माधरेन्द्रस्य वक्षः । चालुक्यानां वसुमति गृहे किं च तेषां वधूस्त्वं
यनिश्चिन्तः कलयति हरिः सागरे नाम शय्याम् ॥ १५ ॥ (क) आश्चर्यम् । प्रत्यक्षं सैवैषा । अहो माहात्म्यं कपटनाटकस्य । (ख) एषा मया तुभ्यं समर्पिता । भजैतच्चतुःसमुद्रपृथिव्या रत्नम् । (ग) अमात्य, युक्तं कृतम् ।
१. 'नायिकां सलजामन्तिके निवेशयति । स्वगतम्' इत्यादर्शपाठः.
For Private and Personal Use Only