________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ अङ्गः]
कर्णसुन्दरी । विदपकः-संवुत्तो विवाहो । ता सोत्थिवाअणस्स अवसरो। (क) देवी--(स्वगतम् ।) हदास, पिक्खिस्ससि विआहम् । (ख) राजा-(स्वगतम् ।)
मदन कनकपुङ्खाः सन्त्वसंख्याः पृषत्काः ___ स्फुरतु विजयलक्ष्मीकर्मठं कार्मुकं ते । अपि च सहचराणां कापि संपच्चकास्तु
प्रियजनविरहाधेरेप जातो यदन्तः ॥ १६ ॥ अमास:-(आत्मगतम् ।) अवसरः प्रकाशनस्य । (प्रकाशम् ।) कः
कोऽत्र।
(प्रविश्य ।) प्रतीहारी--आणवेदु अमच्चो । (ग)
अमात्यः-देवीभागिनेयः कुमारः कौतुकेनानीत आसीन्मया स्वमन्दिरे । बन्धुसंगतो न वेति जानीहि ।
प्रतीहारी-संपदं जेव्व मए हिण्डन्तो दिहो । (इति निष्क्रान्ता।) (घ)
देवी-(आत्मगतम् ।) हा, हदम्हि मन्दभाइणी । मए कधिदं जेव्व कैदवं त्ति पच्चक्खं सेव्व एसा ति । ता वञ्चिदम्हि । किं कीरदि । (इति धैर्यमवलम्बते ।) (ङ)
(प्रविश्य ।) प्रतीहारी-गजणणअरं जेहूँ गअस्स रुच्चिकस्स सआसादो पहाणो वीरसिङ्घो आअच्छदि । (च) . (क) संवृत्तो विवाहः । तत्स्वस्तिवायनस्यावसरः ।
(ख) हताश, प्रेक्षिष्यसे विवाहम् । ' (ग) आज्ञापयत्वमात्यः । (घ) सांप्रतमेव मया हिण्डन्दृष्टः ।
(ङ) हा, हतास्मि मन्दभागिनी । मया कथितभेव कैतवमिति प्रत्यक्षं सैव एपेति । तद्वञ्चितास्मि । कि क्रियते ।
(च) गजननगरं जेतुं गतस्य रुचिकस्य सकाशात्प्रधानो वीरसिंह आगच्छति ।
For Private and Personal Use Only