SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra '२ अङ्कः] कर्णसुन्दरी । २५ विदूषकः - भो, किं एत्थ सुण्णदेउले । एहि । लीलावणब्भन्तरे परिव्भमामो । कदा वि कथं वि कुसुमाओ उच्चिणन्ती लदाओ सिञ्चन्ती वा सरसीजलाम्म ह्राणविधिं करन्ती वा सा हुविस्सदि । ( क ) राजा कुत एवंविधा भाग्यसंपदः । तथापि पश्चात्तापव्यपनयनाय तदपि विधीयताम् । (अप्रतोऽवलोक्य | ) ( इति तथा कुरुतः 1) विदूषकः - ( अग्रतो विलोक्य) पेक्ख केलिकमलिणीसणुम्मि । विच्छोडन्तो णिअमुहगदं चक्कवाआण चक्कं देन्तो णिद्दारसमसमये सव्वदो पङ्कणम् । www.kobatirth.org राजा Acharya Shri Kailassagarsuri Gyanmandir तारं तीरष्फुरिदकिरणो लोअणानन्दवली कन्दो चन्दो रचअदि जले मज्जणुम्मज्जणाई ॥ १२ ॥ ( ख ) - ( विलोक्य ।) (विचिन्त्य ।) परं मैत्रीपात्रं त्रिभुवनजिगीषोः स्मृतिभुवः स एवायं यूनामविनयकथोन्मुद्रणगुरुः । (सोत्प्रेक्षम् 1) गतः किं वा दैवाद्वत वत कलङ्गोऽस्य नियतं सुधामुग्धैर्वैतः कमलसरसीवीचिनिचयैः ॥ १३ ॥ तस्याः कुरङ्गकदृशो युगपन्मुखेन दोषाकर कमलानि च निर्जितानि । " (क) भोः, किमत्र शून्यदेवकुले । एहि । लीलावनाभ्यन्तरे परिभ्रमावः । कदापि कथमपि कुसुमान्युच्चिन्वती लताः सिञ्चन्ती वा सरसीजले स्नानविधिं कुर्वती वा सा भविष्यति । (ख) पश्य केलिकमलिनी' 1 वियोजयन्निजमुखगतं चक्रवाकाणां चक्रं ददन्निद्रासमसमये सर्वतः पङ्कजानाम् । तारं तीरस्फुरितकिरणो लोचनानन्दवल्लीकन्दश्चन्द्रो रचयति जले मज्जनोन्मज्जनानि ॥ For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy