________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
मन्त्री-पुण्डरीकपुरं प्रविश्य । देवी-कहं तत्थ पवेसो । (क) मन्त्री -देवि, शक्यं तत्खलु पुण्डरीकनगरं गन्तुं मनोद्वारत
स्तत्रास्ते शिवभक्तिरित्यनुपमा कापि प्रमोदास्पदम् । दृष्ट्वा तां प्रथमं तथा परिचयस्तस्या विधेयम्त्वया
चत्वारोऽपि भवन्ति ते करतलं प्राप्ताः पुमर्था यथा ॥ ४७ ॥ राजा—(सोत्कण्ठम् ।)
तामद्वैतां स्वरूपेण भक्ति हृदयरञ्जिनीम् ।। __ स्वीकृत्याहं भविष्यामि प्राप्ताखिलमनोरथः ॥ ४८ ॥
देवी-(सासूयमिव स्वगतम् ।) कहं सव्वपुरुसत्थप्पसवित्तिआ सेत्ति सुणिअ सुदघणाघणगज्जिदो मोरो विअ उक्कण्ठिदो अजउत्तो । होदु । ता मए वि सह गन्तव्वम् । (प्रकाशम् ।) अजउत्त, अहं वि आगमिम्सम् । (ख)
राजा-(स्वगतम् ।) कथमनयाप्यागन्तव्यम् । (विचिन्त्य ।) भवतु । (प्रकाशम् ।) अयि भद्रे, भक्तिपराधीनं साम्बमुपास्यावामभिलषितमर्थ साधयावः । (मन्त्रिणं प्रति ।)
राज्यं त्वयि समारोप्य योग्ये सर्वाङ्गसंहितम् ।
देव्या सह शिवं साम्बमुपास्तुं यामि तत्पुरम् ॥ ४९ ॥ मत्री-यथा रोचते देवस्य ।
(इति निष्कान्ता: मवें ।) इति प्रथमोऽङ्कः ।
(क) कथं तत्र प्रवेशः ।
(ख) कथं सर्वपुरुषार्थप्रसवित्रिका सेति श्रुत्वा श्रुतघनाघनगर्जितो मयूर इवोत्कण्ठित आर्यपुत्रः । भवतु । तन्मयापि सह गन्तव्यम् । आर्यपुत्र, अहमप्यागमिष्यामि ।
For Private and Personal Use Only