________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१ अङ्कः]
Acharya Shri Kailassagarsuri Gyanmandir
जीवानन्दनम् ।
भक्तिप्रहमहेन्द्र मुख्यमखभुक्प्रारब्धभूरिस्तवप्रादुर्भावितनिर्भरप्रमदया कारुण्यभाजा यया । निद्राभङ्गमवापितेन हरिणा दीप्तौजसा घातयामासाते मधुकैटभावतिबलौ सा केन वा वर्ण्यते ॥ ४३ ॥ मन्त्री- - राजन्, तथ्यमेवाह भवान् । अस्याः किल भक्तवात्सल्यमनन्यतुल्यं पश्यामि ।
दूरोद्धृतविपाणकोटिवटना चूर्णीकृताम्भोधरं प्रेङ्खत्पादचतुष्टयखुरपुटप्रक्षुण्णपृथ्वीतलम् ।
कल्पान्ताभ्रकठोरकण्ठनिनदत्रस्तत्रिलोकीजनं
विक्रान्तं महिषासुरं युधि पुरा चिच्छेद शूलेन या ॥ ४४ ॥ देवी-साखु परमेसरी बहुविहदेव आसत्तिरूआवअवा पअण्डपरक्कम - खण्डि अचण्डमुण्डधुम्मलोअणरत्तबीजप्पहुदिदाणवमण्डला सुणीअदि चडिआणा मधेत्ति | (क)
राजा -- तदपि ज्ञायते । यथा खलु । शस्त्रच्छिन्नसुरारिसैन्यपिशितग्रासग्रहप्रीतिमत्कङ्ककोष्टरि संगरे सुरवधूमुक्तप्रसूने स्थितम् । देव्या शुम्भनिशुम्भदानववधप्रक्लिन्नचित्तस्तुवदुद्रेन्द्राग्निकृतान्तनैर्ऋतजलाधीशानिलश्रीदया ॥ ४५ ॥
१५
मन्त्री - राजन्, एवं भक्तवत्सलयोरनादिदंपत्योरुपासनया संपादनीया सिद्धिः । किं च ।
सामर्थ्यसिद्ध्यै रसगन्धकानां संयोजनार्थं सकलौपधीश्च ।
संपादयामोऽथ तदाश्रितस्य सर्वोपधीशस्य विधोः प्रसादात् ॥ ४६ ॥ देवी - कदमं उण देतं पविसिअ उवासणिज्जा ए दे । (ख)
(क) सा खलु परमेश्वरी बहुविधदेवताशक्तिरूपावयवा प्रचण्डपराक्रमखण्डितचण्डमुण्डधूम्रलोचन रक्तबीजप्रभृतिदानव मण्डला श्रूयते चण्डिकानामधेयेति ।
(ख) कतमं पुनर्देशं प्रविश्योपासनीयावेतौ ।
For Private and Personal Use Only