________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ अङ्कः]
कर्णसुन्दरी। (इति संस्कृतमाश्रित्य ।)
यत्तारारमणोऽपि नि:तिपदं नास्याश्चलच्चक्षुषो__यद्गात्रं शतपत्रपत्रशयनेऽप्युत्फालमुद्वेल्लति । शीतं यच्च कुचस्थलीमलयजं धूलीकदम्बायते
किं वान्यत्तदनङ्गमङ्गलमयी भङ्गी कुरङ्गीदृशः ॥ १ ॥ (इत्युक्त्वापसरति ।)
विदपकः-(सपरितोषम् ।) भोदि, सणिओअं असुण्णं करेसु । अहं पि पिअव अस्मं वदानेमि । (क)
(इति निष्क्रान्तौ ।)
प्रवेशकः । (ततः प्रविशति सोत्कण्टो गजा विदूषकध ।) राजाधूमश्यामलितेव तापनवशाच्चामीकरस्य च्छवि__श्चन्द्रो मुक्त इव श्रिया किसलया निर्धीतरागा इव । निःसारेव धनुर्लता रतिपतेः सुप्तेव विश्वप्रभा __ तस्याः किं च पुरो विभान्ति कदलीस्तम्भाः सदम्भा इव ॥ २॥ अपि च । मुग्धाक्ष्याः कति नेन्दवः समुदिता वक्रे स्फुरत्कान्तयो
विश्रान्तिः कियतां न लोचनयुगे नीलाम्बुजानां श्रियः । निप्पन्नः कियता न विद्रुमरुचां सारेण विम्बाधरः
पीताश्चारुभिरङ्गकैश्च कति न स्निग्धा मधूकत्विषः ॥ ३ ॥ (अनुसंधाय ।) स्फुरल्लीलामालं किमपि रसयोगान्मृगदृशः
क्षणं दीर्घापाङ्गप्रणयि यदभन्नेत्रयुगलम् । अहो हृजन्मान्तः स्फुरति बत मे शल्यमिव त
द्यदावेगे मोहः परमयमविश्रामविषयः ॥ ४ ॥ (क) भवति, स्वनियोगमशून्यं कुरु । अहमपि प्रियवयस्यं वर्धयामि ।
For Private and Personal Use Only