________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०
काव्यमाला ।
विदूषकः-अह केण वावारेण तत्तभोदी कण्णसुन्दरी वदि । (क) तरङ्गवती-णिअवावारे व्व सा पिअसही। (ख) विदूषकः-को उण णिअवावारो । (ग)
तरङ्गवतीदेवीए सआसे सिक्खदि लक्खणाणामणुसीलिणानि, अमअणाओ बहुविहाओ लीलाओ वि । (घ)
विदूषकः-(विहस्य ।) अवरो को वि वावारो त्ति मुणीअदि । (ङ) तरङ्गवती-(साशङ्कम् ।) क इत्ति णिवेदेदु भवं । (च)
विदूषकः-जत्थ एदाणं विणिओओ । (इत्यस्या अंशुकान्तरात्कदलीपत्राणि मृणालिकाश्च लीलया गृह्णाति ।) (छ)
तरङ्गिका-अज्ज, ण किं पि सकिदव्वम् । एदेहिं मम किं पि कजं अत्थि । (ज)
विदूषकः-अविस्सासिणि, अलं अवलावेण । णणु पिअवअस्सेण पउत्तिं जाणिदुं पेसिदोसि । ता उज्जुअं कहेसु । (झ)
तरङ्गवती-अज्ज, रक्खिदव्वं रहस्सम् । (ब)
(क) अथ केन व्यापारेण तत्रभवती कर्णसुन्दरी वर्तते । (ख) निजव्यापारैव सा प्रियसखी । (ग) कः पुनर्निजव्यापारः ।
(घ) देव्याः सकाशे शिक्षते लक्षणानामनुशीलनानि, अमदना बहुविधा लीला अपि ।
(ङ) अपरः कोऽपि व्यापार इति श्रूयते । (च) क इति निवेदयतु भवान् । (छ) यत्रैतेषां विनियोगः । (ज) आर्य, न किमपि शङ्कितव्यम् । एतैर्मम किमपि कार्यमस्ति ।
(झ) अविश्वासिनि, अलमपलापेन । ननु प्रियवयस्येन प्रवृत्तिं ज्ञातुं प्रेषितोऽस्मि । तदृजुकं कथय ।
(ब) आर्य, रक्षितव्यं रहस्यम् ।
For Private and Personal Use Only