SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २० काव्यमाला । विदूषकः-अह केण वावारेण तत्तभोदी कण्णसुन्दरी वदि । (क) तरङ्गवती-णिअवावारे व्व सा पिअसही। (ख) विदूषकः-को उण णिअवावारो । (ग) तरङ्गवतीदेवीए सआसे सिक्खदि लक्खणाणामणुसीलिणानि, अमअणाओ बहुविहाओ लीलाओ वि । (घ) विदूषकः-(विहस्य ।) अवरो को वि वावारो त्ति मुणीअदि । (ङ) तरङ्गवती-(साशङ्कम् ।) क इत्ति णिवेदेदु भवं । (च) विदूषकः-जत्थ एदाणं विणिओओ । (इत्यस्या अंशुकान्तरात्कदलीपत्राणि मृणालिकाश्च लीलया गृह्णाति ।) (छ) तरङ्गिका-अज्ज, ण किं पि सकिदव्वम् । एदेहिं मम किं पि कजं अत्थि । (ज) विदूषकः-अविस्सासिणि, अलं अवलावेण । णणु पिअवअस्सेण पउत्तिं जाणिदुं पेसिदोसि । ता उज्जुअं कहेसु । (झ) तरङ्गवती-अज्ज, रक्खिदव्वं रहस्सम् । (ब) (क) अथ केन व्यापारेण तत्रभवती कर्णसुन्दरी वर्तते । (ख) निजव्यापारैव सा प्रियसखी । (ग) कः पुनर्निजव्यापारः । (घ) देव्याः सकाशे शिक्षते लक्षणानामनुशीलनानि, अमदना बहुविधा लीला अपि । (ङ) अपरः कोऽपि व्यापार इति श्रूयते । (च) क इति निवेदयतु भवान् । (छ) यत्रैतेषां विनियोगः । (ज) आर्य, न किमपि शङ्कितव्यम् । एतैर्मम किमपि कार्यमस्ति । (झ) अविश्वासिनि, अलमपलापेन । ननु प्रियवयस्येन प्रवृत्तिं ज्ञातुं प्रेषितोऽस्मि । तदृजुकं कथय । (ब) आर्य, रक्षितव्यं रहस्यम् । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy