SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २४ www.kobatirth.org काव्यमाला | स्थातुं गन्तुं शयितुमशितुं यातुमाभाषितुं वा नापेक्षन्ते मनसि दधतो दुःखमात्रानुभूतिम् ॥ १७ ॥ Acharya Shri Kailassagarsuri Gyanmandir प्रमेहाः - स्वामिन्, अस्मासु विधेयेषु पुरोवर्तिषु किमर्थमन्येषां प्रस्तुतकार्य प्रति प्रेषणम् । तत्क्रियतामस्मदुक्तिश्रवणादरः । पाण्डुः — वक्तव्यानि वो विवक्षितानि । प्रमेहाः- तथा हि । संप्रस्रावात्परिणतिम सृङ्मांसभेदोस्थिमज्ञां व्यातन्वन्तो वयमनुदिनं तत्पुरं शोषयामः । कान्तको भवतु विधुरीभूय जीवः क्व मन्त्री तत्साहाय्यं कलयतु भवांस्तद्विषादं जहातु ॥ १८ ॥ अश्मर्यः -- सर्वे सैनिकाः स्वस्वबलानुरूपं गर्जन्ति । स्वामिन्, न वयं गर्जनपराः । किं तु भूतार्थवादिन्यः । वर्धिष्यते न यावत्स हितः सर्वभेटेनिजैर्वैरी । तावन्निग्रहणीयः श्रेयस्कामेन पुरुषेण ॥ १९ ॥ वेलालङ्घिप्रसर्पत्तटविटपिसमुत्पाटनाटोपमूर्द्धत्कल्लोलाक्रान्तपृथ्वीवलयजनलयोल्लेखसंत्रस्तलेखः । अम्भोधिमी जनीति प्रतिकलमुदयद्वारिभूरीभविष्य, चूपत्यदाय वहिर्विघटितवडवावक्ररन्ध्रादुदञ्चन् ॥ २० ॥ पाण्डुः युक्तमुक्तं भवद्भिः । अतीसाराः ——स्वामिनः कृपयैव भुजप्रतापं दर्शयन्तो वयं विजेष्यामह इति किमत्र चित्रम् | अतः किमपि ब्रूमः । विदांकरोतु स्वामी । नेत्रे मज्जयितुं मुखं ग्पयितुं जत्रुद्वयं व्यञ्जितुं पार्श्वस्ां गणनीयतां गमयितुं सत्त्वं भ्रशं लुण्ठितुम् । सप्तत्वेऽपि निजे स्थिते वयितुं पञ्चत्वमेवाङ्गिनां शक्तान्नः प्रहिणोषि यत्र तरसा तत्साधयामो वयम् ॥ २१ ॥ For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy