________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ अङ्कः] जीवानन्दनम् ।
२३ (गलगण्डं प्रति ।) स्वामिनः कुमारस्य संनिधि प्रापय सर्वानपि सैनिकान् । गलगण्डः-तथा । (इति निष्क्रम्य सर्वैः सह प्रविशति ।)
(सर्वे पाण्डुं प्रणम्य प्राञ्जलयस्तिष्ठन्ति ।) पाण्डुः--एवं प्रवृत्ते राजकार्ये किं भवन्तो मन्यन्ते । तत्रादौ कुष्टाः
कार्या न चेतसि कुमार कदापि चिन्ता
स्थास्यन्ति के वद पुरः प्रतिगर्जतां नः । शत्रोः प्रविश्य पुरमीक्षितुमप्ययोग्य
कुर्मो वयं तनुभृतामतिकुत्सनीयम् ॥ १४ ॥ उन्मादा:-सर्वे सैनिकास्तिष्ठन्तु । ज्ञायतामस्माकमभिप्रायः । कोपाध्मातककुत्स्थपुंगवकरव्याकृष्टगर्जद्धनु
ानिर्गत्वरमार्गणानलशिखादीने नंदीने भृशम् । पाठीनान्कमठैः समं विलुठतः सर्वेऽनुकुर्वन्तु ते
शार्दूला इव शम्बरान्सरभसं यानद्य गृह्णीमहे ॥ १५ ॥ वणा:--स्वामिन्कुमार, प्रथम पुरमेव वाधितव्यम् । तद्वाधया शिथिलीभविष्यत्यन्तर्मुखतापि जीवस्य । अत इदानीम्
प्रचण्डमदपाण्डवहितकाण्डवर्गत्रुट
त्तराकरिकेसरिप्रियकशल्यशार्दूलकम् । अरण्यमिव खाण्डवं धनसरण्यतीत द्रुम
व दहनहेतयः पुरमरेर्दहामो वयम् ॥ १६ ॥ सर्वेऽपि अर्शीभेदा:--स्वामिन् , यदुक्तं व्रणैस्तदस्मभ्यमपि रोचते। तेन वयं च निरुद्धमूलद्वाराः ।
गृह्णीयाम व्यथयितुमरेस्तत्पुरं येन सर्वे
व्याघ्राकृष्टा इव हि पशवः प्राणिनोऽस्मद्गृहीताः ।
१. समुद्र. २. मृगभंदान.
For Private and Personal Use Only