SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। तत्र एकः-सविचार इव दृश्यते युवराजः । तत्क्षणं जोषमास्यताम् । यदेषः खट्वामङ्गविवर्तनेन लुलितक्षौमास्तरामावस न्वीटी भृत्यकरार्पितामगमयन्वक्रं गृहीतामपि । उत्तानस्तिमिते दृशावपि चिरादुच्चैर्वितानेऽपंय नत्यर्थ श्वसितोद्गमैर्विवृणुते चिन्तां निजान्तर्गताम् ॥ १० ॥ किं च पूर्वमपि । न स्नाति वारिषु चिरं त्वरितं दुकूलं वस्ते विलम्बसहनो न कदापि भुते । भूषागणं वहति किं च विपर्ययेण राजा युवैष हृदि कार्यविचारकृष्टः ॥ ११ ॥ गलगण्डः-(दण्डेन भूमिमाघट्यन् ।) देव, सेनापतयः प्राप्ताः । पाण्ड:-(विलोक्य ।) भो भोः संनिपाताः, प्रतिराजस्य जीवस्य सकाशादस्मदीयराजस्य यक्ष्मणोऽधुना पराभवः संभावयिष्यत इति श्रूयते । स यथा न भवेत्तथा सैन्यैः सह संनद्धव्यं भवद्भिः । संनिपाता: अस्मादृशेषु बलशालिषु सैनिकेषु राजन्नलं प्रभुपराभवचिन्तया ते । स्यात्कि वसन्तदिवसेषु विसृत्वरेषु पद्माकरस्य तुहिनाभिभवप्रसक्तिः ॥ १२ ॥ कति कत्यस्मदीयाः सैनिकाः । तत्रैकैकस्य पराक्रमवतो युद्धाय न पर्याप्तमखिलं शत्रुसैन्यम् । किं पुनः सर्वेषाम् । श्रूयन्तां तावदस्मदीयाः । अष्टौ कुष्ठा दश च बलिनः प्लीहगुल्मास्तथाष्टौ __ षट् चोन्मादा वसति दशकं पञ्चकं च व्रणानाम् । अर्शीभेदाः षडंतिधृतयो विंशतिश्च प्रमेहाः किं चाश्मर्यो दश दश पुनः सन्ति सप्तातिसाराः ॥ १३ ॥ १. अतिधृतय एकोनविंशतिः. For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy