________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
तत्र एकः-सविचार इव दृश्यते युवराजः । तत्क्षणं जोषमास्यताम् । यदेषः
खट्वामङ्गविवर्तनेन लुलितक्षौमास्तरामावस
न्वीटी भृत्यकरार्पितामगमयन्वक्रं गृहीतामपि । उत्तानस्तिमिते दृशावपि चिरादुच्चैर्वितानेऽपंय
नत्यर्थ श्वसितोद्गमैर्विवृणुते चिन्तां निजान्तर्गताम् ॥ १० ॥ किं च पूर्वमपि ।
न स्नाति वारिषु चिरं त्वरितं दुकूलं
वस्ते विलम्बसहनो न कदापि भुते । भूषागणं वहति किं च विपर्ययेण
राजा युवैष हृदि कार्यविचारकृष्टः ॥ ११ ॥ गलगण्डः-(दण्डेन भूमिमाघट्यन् ।) देव, सेनापतयः प्राप्ताः ।
पाण्ड:-(विलोक्य ।) भो भोः संनिपाताः, प्रतिराजस्य जीवस्य सकाशादस्मदीयराजस्य यक्ष्मणोऽधुना पराभवः संभावयिष्यत इति श्रूयते । स यथा न भवेत्तथा सैन्यैः सह संनद्धव्यं भवद्भिः । संनिपाता:
अस्मादृशेषु बलशालिषु सैनिकेषु
राजन्नलं प्रभुपराभवचिन्तया ते । स्यात्कि वसन्तदिवसेषु विसृत्वरेषु
पद्माकरस्य तुहिनाभिभवप्रसक्तिः ॥ १२ ॥ कति कत्यस्मदीयाः सैनिकाः । तत्रैकैकस्य पराक्रमवतो युद्धाय न पर्याप्तमखिलं शत्रुसैन्यम् । किं पुनः सर्वेषाम् । श्रूयन्तां तावदस्मदीयाः ।
अष्टौ कुष्ठा दश च बलिनः प्लीहगुल्मास्तथाष्टौ __ षट् चोन्मादा वसति दशकं पञ्चकं च व्रणानाम् । अर्शीभेदाः षडंतिधृतयो विंशतिश्च प्रमेहाः
किं चाश्मर्यो दश दश पुनः सन्ति सप्तातिसाराः ॥ १३ ॥ १. अतिधृतय एकोनविंशतिः.
For Private and Personal Use Only