SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २ अङ्कः ] जीवानन्दनम् । इत्थं श्वासविलासिनीरुपगताः पञ्चापि हिक्काः सुखी कृत्य द्रागुपसान्त्व्य पाण्डुदयिता मां प्राहिणोत्कामला ॥ ७ ॥ तत्थ वि मन्दभाइणी अहं हदमणोरहा जादेत्ति । (क) कासः - ( विचिन्त्य |) मा बिभेहि । ज्ञातस्तव भावः । त्वयि प्रणयस्य भङ्गे कण्ठकण्ड्डा यत्नः क्रियत इति गच्छामि तत्रैव तानपि वशीकुर्याम् । dsपि मयैव पुष्टाः कथं मह्यं दुह्येयुः । छर्दिः - गच्छेहि कज्जसिद्धीए अहं वि देईए सकासं गमिस्सम् । ( इति निष्क्रान्ती ।) प्रवेशकः । (ततः प्रविशति रहस्यागारस्थः सुप्तोत्थितः सचिन्तः पाण्डुः 1) पाण्डुः - कः कोऽत्र भोः । (प्रविश्य) दौवारिकः - विजयतां देवः । । अपि च । Acharya Shri Kailassagarsuri Gyanmandir ( पाण्डुर्निद्रालसो जृम्भते ।) दौवारिकः - ( आत्मगतम् । ) एष किल आरक्तसंकुचदपाङ्गमुदग्रदंष्ट्रं व्यादाय वक्रमुरुपाटलदीर्घजिह्वम् । उच्चैर्भुजौ वलयितौ ग्रथिताङ्गुलीको कुर्वन्सशब्दमिह जृम्भणमातनोति ॥ ८ ॥ जृम्भावसरे दारुणमाननविम्बं सजिद्दमेतस्य । निपतितदीर्घकपाटं पातालद्वारमिव हि पश्यामि ॥ ९ ॥ २१ (प्रकाशम् 1) देवस्य कीदृशो मयि नियोगः | पाण्डु : – गलगण्ड, सेनापतीनाहूय मम निकटं प्रवेशय । (गलगण्डो निष्क्रम्य त्रयोदशप्रकारान्संनिपातान्प्रवेशयति । सर्वे प्रविश्य प्राञ्जलय स्तिष्ठन्ति ।) (क) तत्रापि मन्दभागिन्यहं हतमनोरथा जाता । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy