SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २० काव्यमाला । गच्छीअदु । णाह, पञ्च वि तुह वअम्मा सासा सेवातप्परा तह जेव्व वट्टन्दि । (क) कासः-कथमिदं ज्ञातं त्वया । छर्दिः-तुह पुव्वगिहिणीए कण्ठकण्डूए परिदेवणमुहेण देइए विसूचीए संणिहाणे सव्वं राअकजं णिवेदिदम् । तहिं संणिहिदथम्भन्तरिदाए मए सुदम् । (ख) कासः-कुतः कीदृशं च परिदेवनं तस्याः ।। छर्दिः-जंतुए मं कामअन्तेण पुवगिहिणीए ताए पणअभङ्गो किदो तेण कादव्वं परिदेवणं क्खु ताए । तह खु कण्ठकण्डू देवीए कहिदवदी जं किल भट्टिणि, एदं मह दुजादं पण्डुगिहिणीए णिवेदि, गदम्हि । सा उण कालन्तरे एवं होदुत्ति जह तह मह अम्सुप्पमजणं किदवदी । तं जह-(ग) (स्मरणमभिनीय मभयम् , संस्कृतमाश्रित्य ।) अस्यात्याहितकर्मणो व्यपगमे कासेन भी समं ___ संधास्येत्यवती (?) तु तत्प्रियसखान्संप्रेषयन्ती रहः । (क) युवराजेन पाण्डुना विदितं न वेति नास्ति संदेहः । येनैतदेव श्रुत्वा सकलसामन्तचक्रेण सह सिद्धसैनिको रहस्यागारे निद्राभङ्गकषायितलोचनश्चिन्तापर्याकुलो युवराजस्तिष्ठति । त्वयापि तत्र गम्यताम् । नाथ, प. ञ्चापि तव वयस्याः श्वासाः सेवातत्परास्तत्रैव वर्तन्ते । __ (ख) तव पूर्वगृहिण्याः कण्ठकण्डूयाः परिदेवनमुखेन देव्या विषूचिकायाः संनिधाने सर्व राजकार्य निवेदितम् । तत्र संनिहितस्तम्भान्तरितया मया श्रुतम् । (ग) यत्त्वया मां कामयमानेन पूर्वगृहिण्यास्तस्याः प्रणयभङ्गः कृतस्तेन कर्तव्यं परिदेवनं खलु तया । तथा खलु कण्ठकण्डूदेव्यै कथितवती यत्किल भट्टिनि, एतन्मम दुर्जातं पाण्डुगृहिण्यै निवेदितुं गतास्मि । सा पुनः कालान्तरे एतद्भवत्विति यथा तथा ममाश्रुप्रमार्जनं कृतवती । तद्यथा । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy