________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मुकुन्दानन्दभाणः । तमेव पन्थानं दर्शय। किं ब्रवीषि-'ईदो' (क) इति । (पदान्तरं गत्वा ।) सखि, पश्य ।
यथा यथायं मकरन्दपूरैरापूरयत्यामृतरुः प्रकामम् ।
तथा तथा मन्दमरुत्परागैरुदञ्चयत्गन्नतमालवालम् ॥ १६ ॥ (निर्दिश्य ।)
कुसुमरसबिन्दुपूरे बम्भरगम्भीर धीरझंकारे ।।
मञ्जलरसालपुञ्जे सरसा विहरन्ति सरसमिह कुजे ॥ १७ ॥ किं ब्रवीपि-‘णं आणामि ।' (ख) 'कुसमरसबिन्दुपरे' इत्यादि गलति । पुनरन्यतो विलोक्य सविषादमिव ।)
अस्मिन्निप्पतितोप्णबाप्पसलिलम्लानाङ्करे केवलं
कृप्ता वल्लभविप्रलब्धसुदृशा संकेतकुञोदरे । कंदर्पासिनिकत्तगात्रपतितस्त्यानामिपप्रोच्चय
श्रेणीवेयमशोकपल्लवमयी शय्या दरीदृश्यते ॥ ५८ ॥ किं ब्रवीषि-'इदो पेक्ख, ईदो पेक्ख । इमो देवअस्सो' (ग) इति । (दृष्ट्वा सहर्षम् ।) कथमग्रत एव वयस्यः ।
आलम्बिपुष्पपुटकेन करेण शाखा
मालम्ब्य तत्क्षणसमुच्चलितालिजालाम् । उद्यम्य दक्षिणकरायमुदीक्षमाणः
पुप्पाण्यसाववचिनोति कुरण्टकस्य ॥ ५९॥ (उपमृत्य ।) वयस्य-(इत्य|क्ते । ससंभ्रमं शाखामुत्सृज्य क्षणमवलोक्य च ।) किं ब्रवीषि-'सखे, संप्रति दुर्विज्ञानं तंवाभिज्ञानम् । यतः । (क) इतः । (ख) ननु जानामि । (ग) इतः पश्य, इतः पश्य । अयं ते वयस्यः । १. 'इदो इदो इति' ख-ग. २. 'ममसंस्कृतप्राकृतम' इति ख-पुस्तके टिप्पणम. ३. 'सुदृशः' ख-ग. ४. 'इदो' ख-ग-पुस्तकयोनास्ति. ५. 'तवाभिज्ञानम्' ख-ग.
For Private and Personal Use Only