________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ जवानकान्तरम्।
कपूरमारा ।
तं कप्पूररसेण णं धवलिदो ज्योहाअ णं हाविदो
मुत्ताणं घणरेणुण व्व छुरिदो जादो झि एत्यंतरे ॥ २९ ॥ विदूषकः-अहो से रूअरेहा ।
मण्णे मज्झं तिवलिवलिअं डिम्भमुट्टीअ गेहूं __णो बाहूहिं रमणफलअं वेहिदु जादि दोहिं । णेत्तच्छेत्तं तरुणिपसईदिजमाणोवमाणं
ता पच्चक्खं मह विलिहिदुं जादि एसा ण चित्ते ॥ ३० ॥ तत्कर्पूररसेन ननु धवलितो ज्योत्स्नया ननु स्नापितो
मुक्तानां घनरेणुनेव च्छुरितो जातोऽस्म्यत्रान्तरे ॥ द्रोणीपदं नेत्रयोरत्यन्तविपुलताकथनार्थम् । अत्र हेत्वतिशयोत्प्रेक्षाविरोधाभासाः । तीक्ष्णकटाक्षनाटनेऽत्यन्तनिवृतर्विरोधः । सितकृष्णौ कटाक्षावुक्तौ । तरलेति तरलिताख्यो दृग्विकार उक्तः । 'तरलं तदिति प्राहुलॊलतारकनीनिकम् ।' इति । श्रवणान्तर इति 'न्यत्रं तिर्यगुदश्चितम्' इति व्यस्राख्यः । एतेषु वेद्येषु केचिद्रसाभासो ज्ञेयः । नायिकाया असपिरसोदयाभावात् । 'एकस्यैवानुरागश्वेदथवा तिर्यगाश्रितः । पोषितो बहुभक्तिश्चेद्रसाभासस्त्रिधा मतः ॥' इत्युक्तत्वात् । अत्र संप्रयोगः । रत्याख्यः स्थायिभावः । सर्वत्रालम्बनं नायिका नायकश्च । यौवनादिरालम्बनगुणः। विलासादिका चेष्टा। अलंकृतिर्वस्त्राद्या । वसन्तस्तटस्थः । एते आलम्बनोद्दीपनविभावाः । पूर्वोक्ता दृग्विकारा अनुभावाः । रोमाश्चादयः सात्त्विका ज्ञेयाः। हर्षादयो व्यभिचारिणः । चक्षःप्रीत्यादयस्तटस्थाः । भरतस्तु---'तात्कालिको विकार: स्याद्दयितालोकनादिषु । आदरादीक्षणं चैव चक्षःप्रीतिरुदीर्यते ॥' इति । रसादिलक्षणानि त्वनतिप्रयोजनत्वाद्गौरवाच नोच्यन्ते। एवं विभावादयः सर्वत्र ज्ञेयाः ।। विदूषकः--- अहो अस्या रूपरेखा। मन्ये मध्यं त्रिवलिवलितं डिम्भमुष्टया ग्राह्यं
नो बाहुभ्यां रमणफलकं वोष्टितुं याति द्वाभ्याम् । नेत्रक्षेत्रं तरुणीप्रसूतिदीयमानोपमानं
तत्प्रत्यक्षं मया विलिखितुं यात्येषा न चित्ते ॥ रमणफलकं जघनपरिसरः । नेत्रक्षेत्रं चक्षुःपरिसरः। चित्ते विलिखितुं धारयितुं न शक्नोमीत्यर्थः । डिम्भो बालः । क्षेत्रशब्देन नानादृग्विकारास्पदवं व्यङ्ग्यम् । अत्र रूपलावण्यसौन्दर्याण्युक्तानि । लावण्यं तु 'मुक्ताफलेषु च्छायायास्तरलत्वमिवान्तरा ।
For Private and Personal Use Only