________________
Shri Mahavir Jain Aradhana Kendra
४
www.kobatirth.org
काव्यमाला |
Acharya Shri Kailassagarsuri Gyanmandir
पुण्डरीक केयूरकमयूरकसारङ्गकतरङ्गकप्रभृतयः संनह्यन्ति । तथापि प्रयोगस्य बहुत्वेन दुरवगाहतया कथमभीप्सितार्थसिद्धिर्भविष्यतीति विचारेण व्याकृष्यत इव मे हृदयम् ।
सूत्रधारः --- यत्किंचिदेतत् । महतामेषां सामाजिकानामनुग्रह एवास्माकमभीप्सितमर्थ समग्रयिष्यति । यतः ।
जाड्यं भिनत्ति जनयत्यधिकं पटुत्वं सार्वज्ञमावहति संमदमातनोति । विद्वेषिवर्गविजयाय धृतिं विधत्ते
किं किं करोति न महद्भजनं जनस्य ॥ १४ ॥
पारिपार्श्वकः एवं च मन्ये त्वया सह स्पर्धमानोऽपि विकटनामा नटवदुरभिनयविद्यायां महदनुग्रहात्त्वयैव विजेप्यत इति ।
सूत्रधारः -- विकटो नाम नटबटुर्मया सह स्पर्धेत इत्यतत्त्वविदो वचनम् । शृणु तावत् ।
अभिनयविद्याविषये दुरहंकाराकुलीकृतो विकटः ।
स बटु वाञ्छन्त्यभिभवितुं जीवमिव यक्ष्मा ॥ १५ ॥
(नेपथ्ये)
अरे रे शैलूषापसद, 'अभिभवितुं जीवमित्र यक्ष्मा' इति किमसंभावित - म दृष्टान्तयसि ।
मयि जीवति जीवस्य स्वामिनो मन्त्रिणि प्रिये ।
दुर्बलो यक्ष्महतकः कथं वाभिभूषति ॥ १६ ॥
सूत्रधारः - (आकर्ण्य ) मारिष, जीवराजमन्त्रिणो विज्ञानशर्मणो भूमिकामादाय मम कनीयान्कलहंसो रङ्गभुवमवतरति । तदावामप्यनन्तरकरणीयाय सज्जीभवावः ।
( इति निष्क्रान्ती ।) प्रस्तावना |
For Private and Personal Use Only