________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ अङ्कः]
जीवानन्दनम् ।
(ततः प्रविशति जीवमन्त्री विज्ञानशर्मा ।) विज्ञानशा-('अरेरे शैलूषापसद-' इत्यादि पठित्वा विचिन्त्य ।) सर्वथा राजसमीपं गत्वा तदनुज्ञया यक्ष्मणः प्रवृत्तिमुपलब्धं चारान्प्रेषयिष्यामि । अथवा 'तत्प्रवृत्त्युपलम्भाय प्रेपय धारणाम्' इति मयोक्तो राजा तथा कुर्यात् । (श्रुतिमभिनीय ।) दिक्षुदञ्चति ताम्रचूडरसितं यद्भस्वदीर्घप्लुत
प्रायोवर्णनिभं ब्रवीति तदिदं व्युष्टा निशाभूदिति । स्त्रीणां निर्गमनं विहृत्य पतिभिब्रूते विनैवाक्षरैः
क्रीडावेश्मकपाटिकाविघटनकारपारम्परी ॥ १७ ॥ तदिदानी देव्या प्रसन्नया बुद्धया सह राजा प्रतिबुध्य निवसेत् । तदुपसमि । (इति पुरो दृष्टिक्षेपमभिनयन् ।)
चञ्चत्खेटकृपाणकञ्चुकशिरस्त्राकल्पदृप्यद्भटा
सादिव्यञ्जितवक्रमण्डलगतित्वङ्गत्तरङ्गबजा। गण्डद्वन्द्वगलन्मदाम्बुमुखरीभूतद्विरेफद्विपा
दृष्टयोर्मे कुतुकाय राजभवनद्वारोपकण्ठस्थली ॥ १८ ॥ अपि च। प्रौढामात्यनिरुक्तमन्त्रपदवी विस्त्रम्भसंचारिणो
राज्ञो दुःसहतेजसो निशमने यद्वद्धति द्वेपिणः । प्रासादप्रतिहारवेदिपु तथा स्नेहाङ्कपात्रस्थिताः
प्रत्यूपोपगमे प्रदीपमुकुलाः कान्ति त्यजन्त्यञ्जसा ॥ १९ ॥ (पुरो विलोक्य ।) का पुनरियं तपश्चरणजनितप्रभुत्वगौरवेव मामभिवर्तते ।
गाढोन्नद्धजटाकलापकपिलश्रीधूतवालातपा
विभ्राणा भसितानुलेपधवलच्छायां तनुं पावनीम् । भिक्षापात्रमयूरपिच्छचयभृत्पाणिद्वया मेऽधुना ।
कापायाम्बरधारिणी कलयति स्वान्ते धृति तापसी ॥ २० ॥ (निपुणं निरूप्य ।)
अस्यामक्षिध्रुवं नासा रदपती रदच्छदः । चुबुकं मन्दहासश्च धारणायामिवेक्ष्यते ॥ २१ ॥
For Private and Personal Use Only