________________
Shri Mahavir Jain Aradhana Kendra
२८
www.kobatirth.org
काव्यमाला |
किं च । भक्त्या त घटयित्वा चतुरोऽपि पुमर्थास्तस्य साधयितुं किलायमपरो यत्नस्तत्रापि प्रतिविधास्यते ।
किं च |
Acharya Shri Kailassagarsuri Gyanmandir
कर्णमूल: – (सप्रश्रयम् ।) देव, युगविगमसमयसमसमुदितमार्तण्डमण्डलस्येवाखण्डितप्रतापस्य तवापि कियान्स रसः शोषण इव तस्य (?) तव किं महिमातिशयः । तथाहि ।
दृष्ट्वा वैरिचमूसमूहमवशादुद्वेलमुज्जृम्भितक्रोधात्संगररङ्गसीमनि भवत्यद्धा निबद्धादरे । जीवः कः क्व च तस्य मन्त्रिहतको विज्ञानशर्मा पुनदृश्येरन्क तृणाग्नितुल्यमहसस्तस्याल्पसारा रसाः ॥ ३२ ॥ पाण्डुः– आः, अस्त्वेतत् । भद्र, कथय कीदृशी प्रकृतीनां प्रवृत्तिः । के स्वामिनि दृढभक्ता के प्रबलाः के च दुर्बला नगरे | अरिमित्रोदासीनाः के पुनरङ्ग त्वया दृष्टाः || ३३ ॥ कर्णमूलः – कथयामि देव, श्रूयताम् ।
तत्र प्रकृतयस्तिस्रो वातपित्तकफात्मकाः । तत्र यः प्रबलो वातः स तु स्नेहैर्वशीकृतः ॥ ३४ ॥
पाण्डुःकर्णमूल:
तदनुगतं यत्पित्तं मधुरमयैस्तद्विजेयमुपचारैः । पङ्गुर्यस्तत्र कफस्तीक्ष्णोपायैर्वशं स चानीतः ॥ ३९ ॥ -अथ कीदृशो मनसो वृत्तान्तः ।
उद्दामबुद्धिविभवेन मनस्तु तत्र विज्ञानशर्मसचिवेन वशीकृतं सत् ।
कार्ये महत्यधिकृतं हितकारिराज्ञः सर्वात्मनाप्यनुसरत्यधुना तमेव ॥ ३६ ॥
पाण्डुः - अथ विज्ञानशर्मस्पार्धिनो ज्ञानशर्ममन्त्रिणः कीदृशः प्रकारः ।
For Private and Personal Use Only