________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ अङ्कः
जीवानन्दनम् ।
पाण्डुः-(स्वगतम् ।) वायुसंचार्यमाणं कफपित्तयोयुगं तद्भवेत् । (प्रकाशम् ।) ततस्ततः ।
कर्णमूलः-तस्मादन्तःपुरचारिणः पङ्गुयुग्मात्तत्संचारयतः पुरुषाच्च प्रवृत्तिरुपलब्धुं शक्येति तच्च तं चोपासर्पमहम् । स च तच्च मयि दृष्टमात्रे
भद्र गच्छ परिसर्प मा कुतो देशतस्त्वमसि नन्विहागतः । कस्य वा वद परिग्रहो भवानित्यपृच्छदथ सोऽपि तच्च माम् ॥ २७ ॥ भो भो भद्रमुखाः परिग्रहतया कस्यापि नाहं स्थितो
रात्रि नेतुमिहागतोऽस्मि नियतं सायानि भिक्षामटन् । स्थानं मे यदि शक्यतेऽपगतये प्रान्त(?)स्तदादीयता___मित्युक्ते तु मया तदन्तरुदभूदन्योन्यमालोचना ॥ २८ ॥ अनन्तरं च कार्यान्तरव्याप्ते च राजनि नूतनपुरुषपरिमार्गणपरे च नागरिके, भिक्षो, रात्रौ नावसरस्त्वादृशामत्र शयितुमित्युक्तवत्सु तेषु, क्क कार्ये राजा व्याप्रियते कुत एवं भिक्षुकाणामप्युपरोध इति पृष्टवानस्मि ।
पाण्डुः-ततस्ततः। कर्णमूलः–तेऽपि मां भद्रेत्यामन्त्र्य समकथयन् ।
पुण्डरीकपुरे मन्त्रिप्रेरितः परमेश्वरम् ।
आराद्धं गतवानराजा मनोद्वारेण तिष्ठति ॥ २९ ॥ किं च ।
शत्रुनिरुद्धे च पुरे परिसशङ्कया नगरगुप्त्यै । नागरिकशिक्षणमिति प्रावोचन्मां तदानीं ते ॥ ३० ॥ अत्रान्तरे विजृम्भमाणं यामिककलकलमशृणवम् । श्रुत्वा च कथंचिलब्धावकाशः खामिकार्यगौरवादागतोऽस्मि ।
पाण्डुः-(आकाशे लक्ष्यं बद्धा सोपहासम् ।) रे रे मन्त्रिहतक, अस्मज्जयार्थ सहजवैरिणं रसं साधयितुं किल तव प्रयत्नः । तर्हि पश्य ।
साधितोऽपि स किं कुर्याद्रसः पथ्यक्रमं विना । जिहाचापलमुद्भाव्य स एव ध्वंसयिष्यते ॥ ३१ ॥
For Private and Personal Use Only