SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। मृज्य कलकण्ठमालाक्य च ।) अरे कलकण्ठ, किं सा विनिष्क्रम्य सौभाग्यवीथिकां प्रविष्टा । यत्र भर्तुः क्षितिभर्तुर्वा भयं न भवति स्वैरिणीनाम् । वयस्य, किं ब्रवीषि-यदि गणिकासरणिमवतरति मैदनकरिणी सा तरुणी तदा सौधे सुधाकिरणचुम्बिनि लम्बमान___ मुक्तावितानवति मञ्चतले शयानः । आरोप्य वक्षसि ममानिशमायताक्षी मज्ञातरात्रिदिनभेदमहं वसेयम् ॥ ४३ ॥' इति । (कलकण्ठमालोक्य ।) अरे, किं ब्रवीषि-'देव, एव्वं णेदम् । धम्मिल्लअं सिरिमुहं हसिअं विआसि णेत्तायि सोणमहरं अ घणत्थणे अ । ताए विलोइअ सआविदिणं दिणंति जाणादु को णु खु कहंवि णिसं णिसेति ॥ १४ ॥ किंदु तह ताए ण किदम्' (क) इति । तर्हि ततः किं कृतं कलवाण्या । किं ब्रवीषि-'देव, जाव इमो घरादो णिग्गदुअ तुवरिदं घरवणपहेण चलिदो दाव एव सा चदुरा अत्तणो आहरणाई कहिंवि णिक्खिविध णिअवक्खताडणपुव्वअं इमो इमो चोरो मह आहरणाई आहरिअ गच्छई । हा, हदम्हि । सुवो एव्व दूरदेसादो आअदे अज्जउत्ते किं करिस्सम् । किं कहइस्सम् । का गई । को हु सरणं ति अदिभेत्तं अक्कन्दन्ती (क) देव, एवमेतत् । चम्मिलकं श्रीमुखं हसितं विकासि नेत्रे च शोणमधरं च घनस्तनौ च । तस्या विलोक्य सदापिदिनं दिनमिति जानातु को नु खलु कथमपि निशां निशेति ।। किंतु तथा तया न कृतम् । १. 'तथा यदि' ख-ग्र. २. 'मदनमकरिणी' ख. For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy