________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
मृज्य कलकण्ठमालाक्य च ।) अरे कलकण्ठ, किं सा विनिष्क्रम्य सौभाग्यवीथिकां प्रविष्टा । यत्र भर्तुः क्षितिभर्तुर्वा भयं न भवति स्वैरिणीनाम् । वयस्य, किं ब्रवीषि-यदि गणिकासरणिमवतरति मैदनकरिणी सा तरुणी तदा
सौधे सुधाकिरणचुम्बिनि लम्बमान___ मुक्तावितानवति मञ्चतले शयानः । आरोप्य वक्षसि ममानिशमायताक्षी
मज्ञातरात्रिदिनभेदमहं वसेयम् ॥ ४३ ॥' इति । (कलकण्ठमालोक्य ।) अरे, किं ब्रवीषि-'देव, एव्वं णेदम् ।
धम्मिल्लअं सिरिमुहं हसिअं विआसि
णेत्तायि सोणमहरं अ घणत्थणे अ । ताए विलोइअ सआविदिणं दिणंति
जाणादु को णु खु कहंवि णिसं णिसेति ॥ १४ ॥ किंदु तह ताए ण किदम्' (क) इति । तर्हि ततः किं कृतं कलवाण्या । किं ब्रवीषि-'देव, जाव इमो घरादो णिग्गदुअ तुवरिदं घरवणपहेण चलिदो दाव एव सा चदुरा अत्तणो आहरणाई कहिंवि णिक्खिविध णिअवक्खताडणपुव्वअं इमो इमो चोरो मह आहरणाई आहरिअ गच्छई । हा, हदम्हि । सुवो एव्व दूरदेसादो आअदे अज्जउत्ते किं करिस्सम् । किं कहइस्सम् । का गई । को हु सरणं ति अदिभेत्तं अक्कन्दन्ती (क) देव, एवमेतत् ।
चम्मिलकं श्रीमुखं हसितं विकासि
नेत्रे च शोणमधरं च घनस्तनौ च । तस्या विलोक्य सदापिदिनं दिनमिति
जानातु को नु खलु कथमपि निशां निशेति ।। किंतु तथा तया न कृतम् ।
१. 'तथा यदि' ख-ग्र. २. 'मदनमकरिणी' ख.
For Private and Personal Use Only