SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। हा हानिमहती कता विरहिणां यहजसारान्स्मरः . कोऽप्यन्यः क्षिपति प्रतिक्षणमयं मर्माविधः सायकान् ॥ ४॥ अपि च । न प्राप्तः प्रणयापराधसमये बाप्पाम्बुधौतोऽधर___श्चित्रं नात्र विपर्ययेण सुतनोदृष्टं भ्रुवोस्ताण्डवम् । निद्रामुद्रितचक्षुषः श्रुतमपि क्रीडावसाने मया न प्रत्युत्तरमुत्कटाक्षरमहो वामः प्रकामं विधिः ॥ ५ ॥ विदूषकः-अहो, अज वि किंति उत्तम्मसि । जं मसिविलित्तं कदुअ पिसुणाणं वअणं संपण्णकप्पो जादो मणोरहो । (क) राजायुक्त्या यद्यपि मुद्रितो विधिरयं चेतस्तथापि स्थिरा माशामेति कुरङ्गशावकदृशः प्राप्तौ न तस्याः क्षणम् । अङ्कस्थेऽपि जने मनोहति किमप्युत्प्रेक्षते तत्क्षणाज्ज्ञेयं कापि सुलोचना पुनरसावायाति दूरे दृशोः ॥ ६ ॥ (नेपथ्ये।) सुखाय ग्रीष्मसमयो महाराजस्य । संप्रति सत्पानीयमिति श्रुतेः स्वभवने पूर्व परीक्षाविधौ त्वद्वैरिक्षितिपालपक्ष्मलदृशस्तृष्णातुराः कानने । बाप्पाम्भःकणचक्रवालरचनाचञ्चत्कपोलान्तरं मुक्तादाम विलोकयन्ति गमनव्यग्राः कुचाग्रस्थितम् ॥ ७ ॥ राजा--(सोत्कण्ठम् ।) सपदि दिवसमध्ये पुण्यभाजः सुजन्मा वितरति रतिलीलोल्लासिना मानसेन । (क) अहो, अद्यापि किमित्युत्ताम्यसि । यन्मषीविलिप्तं कृत्वा पिशुनानां वदनं संपन्नकल्पो जातो मनोरथः । १. 'अपि च' इत्यादर्श नास्ति. For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy