SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ अङ्कः] जीवानन्दनम् । मन्दारबकुलचम्पककुरबकसहकारमञ्जरीलोलः । अलिनिकरः केलिश्लथवनलक्ष्मीकेशपाश इव लसति ॥ ३० ॥ देवी-पेक्खदु भवं । (क) किअमाले टिट्टिभओ रसालरुक्खम्मि कोइलो वसइ । णीवविडवे सिहण्डी जम्बूसिहरे सुओ एको ॥ ३१ ॥ विदूषकः---(उपमृत्य ।) जेदु वअस्सो । देवि, सोत्थि भोदीए । (ख) मत्री-देव, विजयी भव । देवि, जयतु भवती । राजा-अत्र निषीदतु वयस्यः । इहास्यताममात्येन । मन्त्री-(उपविश्य उद्यानभूमिमभितो विलोक्य ।) आश्चर्यमाश्चर्यम् । इहोद्याने तादृक्पशुपतिदयासादितमहा महिम्नस्ते सेवारसपरवशाः सर्वत इमे । यथास्वं पुप्प्यन्तो युगपदृतवः संनिदधते प्रसङ्गादत्राहं कतिचन वदाम्यातवगुणान् ॥ ३२ ॥ राजा-अवहिताः शृणुमस्तावत् । (पुरो विलोक्य ।) मन्त्रिन , पश्य पश्य। स्फुटकुटजमन्दहासा कदम्बमुकुलाभिरामरोमाञ्चा । नीलाम्बुदकुचविगलद्धनपुप्पा विहरतीव वनलक्ष्मीः ॥ ३३ ॥ मन्त्री-राजन् , तर्हि वर्षा एताः । पित्तसंचयोऽत्र भवति । एवं हि ऋतुचर्या भिपजो भाषन्ते । राजा-कथमिव । मन्त्री शंसन्ति भाद्रपदमाश्वयुजं च वर्षा स्तास्वौषधिप्रचुरता सुदृशोऽल्पवीर्याः । (क) पश्यतु भवान् । कृतमाले टिट्टिभको रसालवृक्षे कोकिलो वसति । नीपविटपे शिखण्डी जम्बूशिखरे शुक एकः ॥ (ख) जयतु वयस्यः । देवि, स्वस्ति भवत्यै । ---- For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy