SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला | अपि कुपितचकोरीनेत्र सब्रह्मचारी भजति ककुभमैन्द्रीं कोऽपि सांध्यो विलासः ॥ ४ ॥ दधति गृहचकोराचन्द्रिकाम्भः शिलोञ्छं क्वचन कनकशालाजालकाभ्यन्तरेषु । अपि रतिभवनानि व्यञ्जयन्ति प्रियाणां निधुवनसुखनिद्रां मूकपारावतानि ॥ ५ ॥ विडम्बयति दाडिमीकुसुममत्र सौत्रामणी दरिद्रति विमुकुलकान्तयस्तारकाः । वपुस्तुहिनदीधितेरपि चकास्ति कस्तूरिका कुरङ्गनयनारुणं वरुणलाञ्छितायां दिशि ॥ ६ ॥ (नेपथ्याभिमुखम् ।) आर्ये, अपि सुसंगतानि रङ्गमङ्गलानि । (विमृश्य 1) परामुखीवार्या । किं नु कारणं स्यात् । (स्मृतिमभिनीय ।) आस्थानावसरे नरेन्द्रतरणेः सा दाक्षिणात्या नटी (सप्रत्ययम् ।) इतस्तावत् । नृत्यन्ती यददर्शि नूतनवयोविद्यानवद्या मया । तद्गोष्ठीरसनिर्भरण किमपि स्वमे यदद्य स्थितं मन्ये मन्युकषायितेन मनसा तेन स्थिता मे प्रिया ॥ ७ ॥ (प्रविश्य) नटी - इअमि । (क) सूत्रधारः—— अलमसंभाव्यसंभावनया । परिणयविधिरासीदावयोः पांसुलीलापरिचयदृढरूढस्नेहयोर्बाल्य एव । स्मरास किमपि तत्राप्यानुकूल्यात्परं यत्सपदि पुनरसौ मे पञ्चवाणः प्रमाणम् ॥ ८ ॥ नटी - न मे कावि आसङ्का । आणवीयदु किं अणुचिट्ठीयदु ति । (ख) (क) इयमस्मि । (ख) न मे काप्याशङ्का । आज्ञापयतु किमनुष्ठीयतामिति । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy