SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अपि च । www.kobatirth.org प्रथमोऽङ्कः । अर्हन्नार्हसि मामुपेक्षितुमपि क्षामां त्वदर्थे तनुं किं नालोकयसे भविष्यति कुतः स्त्रीघातिनस्ते सुखम् । अङ्गः कानकान्तिभिः कुरु परिष्वङ्गं सुपर्वाङ्गनालोकैरित्यमुदीरितः क्षितिधरस्थायी जिनः पातु वः ॥ १ ॥ अपि च । Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला | महाकविश्रीविह्नणविरचिता कर्णसुन्दरी । संतापं शमयन्तु वस्त्रिविधमप्युन्डूलनानन्तरं तिस्रस्ताः करतालिका ः पुररिपोर्निर्विघ्नसंध्यार्चनाः । देव्याः शैलभुवः क्षणं मदयता दृष्टि यदाकर्णनात्कौमारेण शिखण्डिना निविडितक्रीडारवं नृत्यते ॥ २ ॥ सूत्रधारः - कथं प्रभातसमयः । - वन्दोः सदृशी भविष्यति लिपिः कण्ठे नु कण्ठोचिता लक्ष्मीः किं कुचमण्डले कुचभुवः संवादि मध्यं नु किम् । इत्यादि क्रमशः कुतूहलरसप्रेमालसा दृष्टयः श्रीकान्तस्य जयन्ति दुग्धजलधेरभ्युसत्यां श्रियि ॥ ३ ॥ (नान्द्यन्ते) अपरशिखरिचूडाचुम्बि विम्बं हिमांशोरिह हि विरहिणीनां याति शापैरिवास्तम् । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy