________________
Shri Mahavir Jain Aradhana Kendra
अपि च ।
www.kobatirth.org
प्रथमोऽङ्कः ।
अर्हन्नार्हसि मामुपेक्षितुमपि क्षामां त्वदर्थे तनुं
किं नालोकयसे भविष्यति कुतः स्त्रीघातिनस्ते सुखम् । अङ्गः कानकान्तिभिः कुरु परिष्वङ्गं सुपर्वाङ्गनालोकैरित्यमुदीरितः क्षितिधरस्थायी जिनः पातु वः ॥ १ ॥
अपि च ।
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला |
महाकविश्रीविह्नणविरचिता कर्णसुन्दरी ।
संतापं शमयन्तु वस्त्रिविधमप्युन्डूलनानन्तरं तिस्रस्ताः करतालिका ः पुररिपोर्निर्विघ्नसंध्यार्चनाः । देव्याः शैलभुवः क्षणं मदयता दृष्टि यदाकर्णनात्कौमारेण शिखण्डिना निविडितक्रीडारवं नृत्यते ॥ २ ॥
सूत्रधारः - कथं प्रभातसमयः ।
-
वन्दोः सदृशी भविष्यति लिपिः कण्ठे नु कण्ठोचिता लक्ष्मीः किं कुचमण्डले कुचभुवः संवादि मध्यं नु किम् । इत्यादि क्रमशः कुतूहलरसप्रेमालसा दृष्टयः
श्रीकान्तस्य जयन्ति दुग्धजलधेरभ्युसत्यां श्रियि ॥ ३ ॥ (नान्द्यन्ते)
अपरशिखरिचूडाचुम्बि विम्बं हिमांशोरिह हि विरहिणीनां याति शापैरिवास्तम् ।
For Private and Personal Use Only