SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुकुन्दानन्दभाणः । (प्रताचीमवलोक्य ।) अयमिह जरठ इव मरालो जर्जरामयूखैः ___ स्खलति शिशिरभानुः पश्चिमाम्भोधिपारे । (उर्ध्वमवलोक्य ।) अत्र पुनः श्लथगरुत इवामूस्तत्र तत्रान्तरिक्षे विरलविरलभासः किं च तारा लुठन्ति ॥ २९ ॥ कलङ्कदाशो गगनाम्बुराशौ प्रसार्य चन्द्रातपतन्तुजालम् । लग्नाडुमीनांल्लघु संजिवृक्षुश्चन्द्रप्लवस्थश्चरमाब्धिमेति ॥ ३० ॥ नभोवनं नक्तमसौ विगाह्य नक्षत्रसेनासहितः शशाङ्कः । कराग्रलग्नान्कतिचित्प्रहृत्य पान्थान्प्रभाते प्रपलायतेऽद्य ॥३१॥ अपि च । आलोकैरतिपाटलैरचरमां विस्तारयनिगदिश ___ नक्षत्रातिमाक्षिपद्भिरचिरादाशङ्कय सूर्योदयम् । पुञ्जीभूय भयादिवान्धतमसं मन्ये हिरेफच्छला न्मीलन्नीलसरोरुहोदरकुटीकोणान्तरे लीयते ॥ ३२ ॥ तदितो निष्कुटवनाद्वहिरद्यैव गन्तव्यम् । (इत्युत्थाय वनप्राकारमुलक्य बीथों प्रविश्य हालीमवलोक्य च ।) व्यामिश्रैकैकबाहु प्रवलितप्टथुलैकैकचारूरुकाण्डं देष्टादष्टाधरोष्टं दरशिथिलतनुश्लेषमालिङ्गच कान्ताः । शश्वन्निःश्वासवेगस्फुरितगुरुकुचद्वन्द्वसंवृष्टवक्षाः । श्रान्तः शेते रतान्ते सुखमिह सुकृती लीलया कामिलोकः।॥३३॥ किं च काश्चन पुनरिहैव निःशेषं व्यपनीय नीविवसनं मञ्जक्वणन्मेखलं क्रीडान्दोलनखिन्नमध्यलतिकं किंचित्प्रकम्प्रस्तनम् । १. 'भवन' क. २. 'च' ख-ग-पुस्तकयो स्ति. ३. 'प्रचलित' ख. ४. 'दा दष्ट्वा' क. For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy