________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
उद्यत्कुण्डलताण्डवं च रुचिरं विक्रम्य कान्तोपरि
क्लान्ता वक्षसि कामिनां मुकुलितप्रान्ताक्षिकं शेरते ॥ ३४ ।। अन्यच्च ।
वीरौयितेषु मृगशावविलोचनानां
कण्ठोदितान्यचरमं कलकूजितानि । आम्रेडयद्भिरथ सौधगतैः कपोतैः
__ शङ्के गृहीत ईव संप्रति शिष्यभावः ॥ ३५ ॥ (पदान्तरं गत्वा ।) कोऽयं कमलापीडसदनप्राकारादवतीय पर्यायस्खलितचरणस्तरुण इत एवाभिवर्तते । (निपुणं निरूप्य स्वगतम् ।) कोऽन्यो वसन्तकाहतेऽस्मन्मित्रादेतादृशे चरित्रे प्रगल्भः । (प्रकाशम् ।) सखे वसन्तक, चिराय शीतलयसि मे लोचने । सत्रासगद्गदं किं ब्रवीपि-'वयस्य, मन्दं मन्दं जल्प' इति । सखे, कुतस्ते भयमिदम् । किं ब्रवीपि-'कमलापीडात्' इति । सखे, मा भैषीः । (हस्ते गृहीत्वा ।) तिष्ठतु कमलापीडानां शतं सहस्त्रमयुतं वा ।
जिष्णुर्वा विष्णुर्वा स्रष्टालिकदृष्टिरष्टमूर्तिर्वा ।
स्प्रष्टुं वा प्रष्टुं वा मत्सखमीप्टेऽपि नान्ततो द्रष्टुम् ॥ ३६ ॥ (कतिचित्पदान्यतिक्रम्य ।) कथमद्यापि विकम्पसे । किं ब्रवीषि
'उद्यत्करालकरवालतडित्कराग्र
मुद्रान्तभीमतरशोणितशोणदृष्टिम् । उद्दण्डदण्डधरदुर्धरचण्डिमान
___ मुट्ठीक्ष्य तं कथय हन्त न कम्पते कः ॥ ३७॥ इति । सत्यम् । तथाविध एव कमलापीडः । किंतु दूरप्रवासिनस्तस्यासंभावितमालोकनम् । अथवा स्वप्नविजृम्भितमेतत्प्रियसखस्य भवितव्यम् । किं ब्र.
१. 'विश्रभ्य कान्ता परिक्लान्ता' ख-ग. २. 'प्रान्तेक्षणं शेरते' ख, 'प्रान्ताक्षि संशेरते' ग. ३. 'धीरायितेन' ख. ४. 'इति' क-ग. ५. 'पाय' ख-ग-पुस्तकयोनास्ति. ६. 'चकोरतरुण इवायाति' ख-ग. ७. 'नयने' ख-ग. ८. 'वयस्य' क-पस्तके नास्ति. ९. 'हस्तं' ख-ग. १०. 'वत्सलिष्ठेऽपि' ख. ११. 'शोणितकोण' क.
For Private and Personal Use Only