________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
तं अण्णमत्थि इह किंपि णिअम्बिणीओ
जेणं लहन्ति सुहअत्तणमञ्जरीओ ॥ १३ ॥ अवि अ।
किं गेअणट्टविहिणा किमु वारुणीए __धूवेण किं अगुरुणा किमु कुङ्कुमेण । मिट्टत्तणे महिअलम्मि ण किं वि अण्णं
रुच्चीअ अत्थि सरिसं पुण माणुसस्स ॥ १४ ॥ अवि अ।
जा चक्कवहिघरिणी जणगेहिणी वा
पेम्मम्मि ताण ण तिलं वि विसेसलाभो । जाणे सिरीअ जइ किन्जदि को वि भावो
___ माणिकभूसणणिअंसणकुङ्कुमेहिं ॥ १५ ॥ अवि अ।
कि लोअणेहिं तरलहिं किमाणणेण
चन्दोबमेण थणएहिं किमुण्णएहिं । तदन्यदस्तीह किमपि नितम्बिन्यो
येन लभन्ते सुभगत्वमञ्जरीः ।। अपि च ।
किं गेयनृत्यविधिना किमु वारुण्या - धूपेन किमगुरुणा किमु कुङ्कुमेन । मधुरत्वे महीतले न किमप्यन्य
द्रुचेरस्ति सदृशं पुनर्मानुषस्य ।। अपि च ।
या चक्रवर्तिगृहिणी जनगेहिनी वा
प्रेम्णि तयोर्न तिलमात्रमपि विशेषलाभः । जाने श्रिया यदि क्रियते कोऽपि भावो
माणिक्यभूषणनिवसनकुङ्कुमैः ॥
For Private and Personal Use Only