SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। तं अण्णमत्थि इह किंपि णिअम्बिणीओ जेणं लहन्ति सुहअत्तणमञ्जरीओ ॥ १३ ॥ अवि अ। किं गेअणट्टविहिणा किमु वारुणीए __धूवेण किं अगुरुणा किमु कुङ्कुमेण । मिट्टत्तणे महिअलम्मि ण किं वि अण्णं रुच्चीअ अत्थि सरिसं पुण माणुसस्स ॥ १४ ॥ अवि अ। जा चक्कवहिघरिणी जणगेहिणी वा पेम्मम्मि ताण ण तिलं वि विसेसलाभो । जाणे सिरीअ जइ किन्जदि को वि भावो ___ माणिकभूसणणिअंसणकुङ्कुमेहिं ॥ १५ ॥ अवि अ। कि लोअणेहिं तरलहिं किमाणणेण चन्दोबमेण थणएहिं किमुण्णएहिं । तदन्यदस्तीह किमपि नितम्बिन्यो येन लभन्ते सुभगत्वमञ्जरीः ।। अपि च । किं गेयनृत्यविधिना किमु वारुण्या - धूपेन किमगुरुणा किमु कुङ्कुमेन । मधुरत्वे महीतले न किमप्यन्य द्रुचेरस्ति सदृशं पुनर्मानुषस्य ।। अपि च । या चक्रवर्तिगृहिणी जनगेहिनी वा प्रेम्णि तयोर्न तिलमात्रमपि विशेषलाभः । जाने श्रिया यदि क्रियते कोऽपि भावो माणिक्यभूषणनिवसनकुङ्कुमैः ॥ For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy