SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २ अङ्कः ] www.kobatirth.org कर्णसुन्दरी । ****Asse Acharya Shri Kailassagarsuri Gyanmandir ********** अपि च । .............॥ २६॥ 1000 * * * ....... राजा - सखे, अस्यैव लतागहनस्य पश्चात्स्थित्वा शृणुवस्तावदस्या विश्रम्भभाषितानि । ( इति तथा कुरुतः । ) (ततः प्रविशति यथानिर्दिष्टा नायिका सखी च । ) सखी- - किं एव्वं रोदीअदि । एसा भअवदी भवाणी पणदजणवच्छला णिच्चित्रं तुह इच्छं पूरइस्सदि । (क) नायिका - . को जाणादि कदा हुविस्सदि फलं चन्दचडामणिप्पाणेसाचलणप्पसादतरुणो भत्ती सित्तस्स वि । मुज्झन्ती मअणाणलेन बहलं साहं हदासा पुणो दाणि जेव्व तहिं चरामि परमं जं जं अवत्थन्तरम् ॥ २७ ॥ २९ अवि अ । आसण्णो मअलञ्छणो ण वअणो दुद्वेण धोएव्व सा दिही सामलगोरमुद्धलडहं तं तस्स रूवं पडु | झाणे झत्ति जधा परिष्फुरदि मे कच्चाइणीणो तधा णो जाणे जदि जीवइस्सदि उमा कण्णा विषण्णेत्ति माम् ||२८| (ख) (क) किमेवं रुद्यते । एषा भगवती भवानी प्रणतजनवत्सला निश्चितं तवेच्छां पूरयिष्यति । (ख) को जानाति कदा भविष्यति फलं चन्द्रार्धचूडामणिप्राणेशाचरणप्रसादतरोर्भक्त्या सिक्तस्यापि । मुहान्ती मदनानलेन बहुलं साहं हताशा पुनरिदानीमेव तत्र चरामि परमं यद्यदेवस्थान्तरम् ॥ आसन्नो मृगलाञ्छनो न वदनं दुग्धेन धौतेव सा दृष्टिः श्यामल गौरमुग्धलटभं तत्तस्य रूपं पटु । : १. 'वा' इत्यादर्शपुस्तकपाठः. For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy