________________
Shri Mahavir Jain Aradhana Kendra
२ अङ्कः ]
www.kobatirth.org
कर्णसुन्दरी ।
****Asse
Acharya Shri Kailassagarsuri Gyanmandir
**********
अपि च ।
.............॥ २६॥
1000 * * * .......
राजा - सखे, अस्यैव लतागहनस्य पश्चात्स्थित्वा शृणुवस्तावदस्या
विश्रम्भभाषितानि ।
( इति तथा कुरुतः । )
(ततः प्रविशति यथानिर्दिष्टा नायिका सखी च । )
सखी- - किं एव्वं रोदीअदि । एसा भअवदी भवाणी पणदजणवच्छला णिच्चित्रं तुह इच्छं पूरइस्सदि । (क) नायिका -
. को जाणादि कदा हुविस्सदि फलं चन्दचडामणिप्पाणेसाचलणप्पसादतरुणो भत्ती सित्तस्स वि ।
मुज्झन्ती मअणाणलेन बहलं साहं हदासा पुणो
दाणि जेव्व तहिं चरामि परमं जं जं अवत्थन्तरम् ॥ २७ ॥
२९
अवि अ ।
आसण्णो मअलञ्छणो ण वअणो दुद्वेण धोएव्व सा दिही सामलगोरमुद्धलडहं तं तस्स रूवं पडु | झाणे झत्ति जधा परिष्फुरदि मे कच्चाइणीणो तधा
णो जाणे जदि जीवइस्सदि उमा कण्णा विषण्णेत्ति माम् ||२८| (ख) (क) किमेवं रुद्यते । एषा भगवती भवानी प्रणतजनवत्सला निश्चितं तवेच्छां पूरयिष्यति ।
(ख) को जानाति कदा भविष्यति फलं चन्द्रार्धचूडामणिप्राणेशाचरणप्रसादतरोर्भक्त्या सिक्तस्यापि । मुहान्ती मदनानलेन बहुलं साहं हताशा पुनरिदानीमेव तत्र चरामि परमं यद्यदेवस्थान्तरम् ॥
आसन्नो मृगलाञ्छनो न वदनं दुग्धेन धौतेव सा दृष्टिः श्यामल गौरमुग्धलटभं तत्तस्य रूपं पटु ।
:
१. 'वा' इत्यादर्शपुस्तकपाठः.
For Private and Personal Use Only