SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७४ काव्यमाला । (श्रवणमभिनीय ।) चनूपुटचञ्चञ्चन्द्रिका मधुरविरावैश्चन्द्रादेशाच्च कोरिकाः किं वदन्ति 'मुकुन्द मञ्जरीमेतां मुदा त्वं शरदां शतम् । आनन्दय यथानन्दमिन्दुरिन्दीवरश्रियम् ॥ २६७ ॥' इति । भगवति, किं ब्रवीपि-'तथास्तु' इति । (सविनयम् ।) अनुगृहीतोऽस्मि । पुनः किं ब्रवीपि-'किं ते भूयः प्रियमुपकरोमि' इति । (सविनयम् ।) किमितोऽपि प्रियमस्ति । तथापीदमस्तु भरतवाक्यम् । वर्षन्तु कामं भुवि वारिवाहा गोब्राह्मणेभ्यः कुशलानि सन्तु । हृष्यन्तु सन्तः सुकविप्रबन्धैस्तेषां च शाम्यन्तु खलोपसर्गाः ॥२५८॥ मुकुन्दानन्दनाम्ना मे भाणेनानेन तोपितः । कमलाकामुकः कामं कल्लोलयतु मङ्गलम् ॥ २५९ ॥ कृति लसदलकति रसविदो बुधा ये मम प्रसन्नहृदया दयाजलधयो बहकुर्वते । तदीयपदपद्मयोरयमयं प्रणामाञ्जलिः सरोजमुकुलाळतिः शिरसि संततं न्यस्यते ॥ २६ ॥ ति श्रीमत्काशीपतिकविराविचितो मुकुन्दानन्दनामा भाणः सपूणः । १. चकोराः' ख. २: 'कमलैकमनाः' रु. ३. वायते' ख. For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy