________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७४
काव्यमाला ।
(श्रवणमभिनीय ।) चनूपुटचञ्चञ्चन्द्रिका मधुरविरावैश्चन्द्रादेशाच्च कोरिकाः किं वदन्ति
'मुकुन्द मञ्जरीमेतां मुदा त्वं शरदां शतम् ।
आनन्दय यथानन्दमिन्दुरिन्दीवरश्रियम् ॥ २६७ ॥' इति । भगवति, किं ब्रवीपि-'तथास्तु' इति । (सविनयम् ।) अनुगृहीतोऽस्मि । पुनः किं ब्रवीपि-'किं ते भूयः प्रियमुपकरोमि' इति । (सविनयम् ।) किमितोऽपि प्रियमस्ति । तथापीदमस्तु भरतवाक्यम् ।
वर्षन्तु कामं भुवि वारिवाहा गोब्राह्मणेभ्यः कुशलानि सन्तु । हृष्यन्तु सन्तः सुकविप्रबन्धैस्तेषां च शाम्यन्तु खलोपसर्गाः ॥२५८॥
मुकुन्दानन्दनाम्ना मे भाणेनानेन तोपितः । कमलाकामुकः कामं कल्लोलयतु मङ्गलम् ॥ २५९ ॥ कृति लसदलकति रसविदो बुधा ये मम
प्रसन्नहृदया दयाजलधयो बहकुर्वते । तदीयपदपद्मयोरयमयं प्रणामाञ्जलिः
सरोजमुकुलाळतिः शिरसि संततं न्यस्यते ॥ २६ ॥ ति श्रीमत्काशीपतिकविराविचितो मुकुन्दानन्दनामा भाणः सपूणः ।
१. चकोराः' ख. २: 'कमलैकमनाः' रु. ३. वायते' ख.
For Private and Personal Use Only