________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मुकुन्दानन्दभाणः। प्रिये, किं ब्रवीपि—'सच्चं कहेइ महाभाओ। णिसग्गवैरी क्खु एसो विरहिजणस्स' (क) इति । मरालिके, किं ब्रवीपि- 'कहं विअ सहावसीअलो संदावेइ चन्दमा' (ख) इति । सत्यम् ।
नेत्रमग्निमयमङ्गजशत्रोः संप्रतार्य सुचिराश्रयणेन ।
दाहशक्तिमपहृत्य तदीयां चन्द्रमा दहति नूनमयुक्तान् ॥ २९२ ।। (सविमर्शम् ।) हन्त, चिरादप्यनेन हताः स्मः । तदद्य प्रियासाहाय्यादसंजातभीतिरेनमुपालभे । (चन्द्रं प्रति ।)
खण्डशस्तव निकृन्तति कालो मण्डलं यदमृतस्य हिमांशो ।
अर्जितस्य हननात्पथिकानां पातकस्य सदृशः स हि दण्डः ॥२५३।। अथवा त्वचरितविलोकनेन दुर्मनायमानस्तवैव तातो नित्यमुपालभते । तथा हि। विप्रयोगिहननाय वृथा म जातवानिति कथं जठरात्त्वम् ।
उद्यतोर्मिकरताडितवक्षाः क्रन्दति त्वदुदयेऽम्बुधिरिन्दो ॥ २५४ ॥ भगवति, किं ब्रवीपि-'मा मैवम् । लोकानुग्रह तत्पराः खलु चन्द्रमदनमलयानिलादयः । अतो नोपालम्भमर्हन्ति ! यतः ।
कामानलेन मलयानिलबोधितेन
कारुः कलाद इव शीतकरः प्रताप्य । स्त्रीपुंसयोः प्रणयटकणतो द्रवत्वं
नीत्वा मनःकनकमेकरसीकरोति ॥ २५५ ॥' इति । (सप्रश्रयम् ।) तर्हि प्रणमामि ।
स्फुरदिन्दीवरानन्दनाडिंधमकराङ्कुरम् ।
वृन्दारजीवजीवातुं वन्दे शिवशिरोमणिम् ॥ २५६ ॥ (क) सत्यं कथयति महाभागः । निसर्गवैरी खल्वेष विरहिजनस्य । (ख) कथमिव स्वभावशीतल: संतापयति चन्द्रमाः ।
१. 'मन्दानिला' ख. २. 'काम' ख.
१०
For Private and Personal Use Only