SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। भगवति, किं ब्रवीषि-'एवमेतत् । भास्वत्कर्कशशाणचक्रकषणैराकाशकालायसा द्यचूर्ण निबिडं निपत्य तम इत्याख्यां जगत्यामगात् । तेच्छेन्दुच्छलसिद्धपारदमहाबिन्दोः समायोगतो जातं रूप्यरजोमयं वयमिदं ज्योत्स्नां समाचक्ष्महे ॥२४६॥ इति । अहमेवं तर्कयामि । समयशबरो व्योमारण्ये सुधाशनमक्षिका नुविहितसुधाबिम्बक्षौद्रस्फुरत्पटलं प्रति । कलयति कलङ्काख्यं धूमं निपीड्य ,श्च त त्किरति मधुरज्योत्स्नाक्षौद्रं महीतलभाजने ॥ २४७ ॥ अपि च । दष्टे जगद्वपुषि कालभुजंगमेन तत्रान्धकारमिषमाविरभूद्विपं यत् । संजातलक्ष्माणि तदिन्दुमणौ निपाय्य ज्योत्स्नामये पयसि तं क्षिपति स्म धाता ॥ २४८ ॥ अथवा । आयताग्रसितरश्मिनिबद्धं लाञ्छनछविमपीरसदिग्धम् । चन्द्रकैतवमरुत्पटचक्र क्रीडयोत्सृजति किं स्मरबालः ॥ २४९ ॥ किं च । दिग्यत्रतस्तिमिरचूर्णविशेषपूर्णा दुद्गत्वरोडुमयरञ्जकविस्फुलिङ्गात् । कालेन पूर्वगिरिदुर्गजुषा प्रयुक्तो ___वृत्तोपलो विधुमिषात्पथिकान्हिनस्ति ॥ २५० ॥ अथवा नायं चन्द्रः । शम्बरारिरमृतं विषगर्भ चन्द्रबिम्बकपटात्प्रयुनक्ति । यद्वाहिः सितमथासितमन्तः प्रोषितान्दहति दर्शनमात्रात् ॥ २५१ ॥ १. 'शोणकोणकपणेः' ख. २. 'यश्चेन्दोश्चल' क. ३. 'सुविहित' ख. ४. 'चन्द्रकाचनमषी' ख. ५. 'यन्त्रं' ख. ६. 'मयरम्बुक' ख. For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy