________________
Shri Mahavir Jain Aradhana Kendra
६२
www.kobatirth.org
काव्यमाला |
Acharya Shri Kailassagarsuri Gyanmandir
मत्सरः - (आत्मगतम् ।) हन्त, ज्ञातोऽस्म्यनेन मन्दभाग्यः । ज्ञातस्याधुना ममात्मापलापोऽनुचितः । (प्रकाशम् । तस्यैवेयं दशा दैवहतकस्य । कुष्ठः (किंकरं प्रति 1 ) भद्र, सखायं मे मत्सरः । तन्मुञ्चैनम् । (किंकरस्तथा करोति ।)
मत्सर:
कुष्ठ: - सखे मत्सर, कथं गृहीता भवता कापालिकतापिशाचिका । मत्सरः - सखे, सत्यमाह भवान् कापालिकतापिशाचीति । या खलु मामाकृष्य मरणसुखाद्दुरवस्थामिमां प्रापितवती ।
कुष्ठ:
सुखं मरणमप्येवंविधं तव भविष्यति । संगतिः स्वजनेनापि कथं तद्दुर्दशा परम् ॥ ९ ॥ (मत्सरस्तूष्णीमधोमुखस्तिष्ठति ।)
कुष्ठः सखे,
न वदसि किमुत्तरं मे कथय कथयितुं क्षमं यदि तवेदम् । श्रुत्वा विचारयिष्ये पया चालं मिया चालम् ॥ १० ॥ मत्सरः -- सखे, मम किमुपरोधेन । किमन्यद्वनगमनादृते कर्तव्यम् । कुष्ट:
कापालिकताद्य कुतः कुतस्तरां ते वने गमनम् ।
सख्युपरोधेऽरिकृते सर्व संभाव्यतेऽभिमानजुषाम् ॥ ११ ॥ कुष्ठ: - किं शत्रुश्रूपजापार्थं प्रवृत्ताः सखायस्ते निरुद्धाः । मत्सरः -- अथ किम् ।
कुष्ठः - कथय कीदृशो वृत्तान्तः ।
मत्सरः- - (स्वगतम् 1)
कथयामि किं रहस्यं पर्यालोचितममात्यवर्येण । उपजापस्य कथं वा जातामाकाशचित्रतामरिषु ॥ १२ ॥ अथवा तपसितुमिच्छन्सख्युः कुष्ठस्य गोपयामि यदि । तोहस्य न किं स्यादास्थानाय स्वहस्तदानमिदम् ॥ १३ ॥
For Private and Personal Use Only