________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
आई उच्चिणेदि । इअरा कुसुमावलीओ गुफेदि । अण्णा पडिसीसआइं पडिसारेदि । कावि क्खु वण्णिआओ पट्टए वढेदि । एस वंसे ठाविदो हाणो। इअं वीणा पडिसारीअदि । इमे तिण्णि मिअंगा सज्जीति । एस कांसतालाणं पक्खालणुजलाणं हल्लवोलो । एवं धुआगीदमालवीअदि । ता किंबि कुटुंबं हक्कारिअ पुच्छिस्सं । (नेपथ्याभिमुखमवलोक्य संज्ञापयति ।) अवधार्य प्रयोक्ता च योक्तणामुपदेशकः । एवं गुणगणोपेतः सूत्रधारः स उच्यते ॥' इति । द्वितीयस्य स्थापकसंज्ञा दर्शिता भरते-'स्थापकः प्रविशेत्तत्र सत्रधारगुणाकृतिः ।' इति । सूत्रधार इत्यस्याग्रे क्वचिद्वयकोऽस्ति । सूत्रधारपदं पुनरप्युच्चारणीयमिति तस्यार्थः । तेन सत्रधारो वदतीति द्वितीयपदस्यार्थः । एवमग्रेऽपि ज्ञेयम् । नेपथ्याभि. मुखमिति । 'नेपथ्यं स्याज्जवनिका रङ्गभूमिप्रसाधनम् ।' इत्यजयः ।
किं उणेति। किं पुनर्नृत्यप्रवृत्त इव दृश्यतेऽस्माकं कुशीलवानां परिजनः । जदो इति।
यत एका पात्रोचितानि सिचयान्युच्चिनोति । इतरा कुसुमावलीगुम्फति । अन्या प्रतिशीर्षकाणि प्रसारयति ।
प्रतिशीर्घकाणि नाट्यलोचने 'अमात्यकञ्चुकिश्रेष्टिविदूषकपुरोधसाम् । वेष्टनाबद्धपद्यानि प्रतिशीर्षाणि कारयेत् ।।' इति ।।
कापि खलु वर्णिकाः पट्टे वर्तयति । चित्रफलका नि चित्रयतीत्यर्थः । एष वंशे स्थापितो ध्वानः । वंशो वेणुवाद्यम् । इयं वीणा प्रतिसार्यते । इमे त्रयो मृदङ्गाः सृज्यन्ते । त्रैविध्यं च भरते—'मायूरी अर्धमायूरी कर्मरथी चेति त्रिधा' इति । एष कांस्यतालानां प्रक्षालनोज्ज्वलानां हलहलः । 'हल्लवोल' इति देशी। .एतद्भुवागीतमालप्यते ।
उक्तं च भरते-'प्रावेशिकी आक्षेपिणी कामिकी उत्थापिनी प्रासादिकी इति पञ्च ध्रुवाः । इति। ..
तत्किमपि कुटुम्बमाकार्य पृच्छामि । नेपथ्यति । संज्ञापनमाह्वानसंकेतकरणम् ।
For Private and Personal Use Only