________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ जवनिकान्तरम्] कर्पूरमश्वरी।
(ततः प्रविशति पारिपार्श्वकः ।) पारिपार्श्वकः-आणवेदु भावो। सूत्रधारः-(विचिन्त्य ।) किं उण णट्टपअट्टा विअ दीसध । पारिपार्श्वकः-भाव, सट्टअं णच्चिदव्वं । मूत्रधारः-को उण तस्स कई । पारिपार्श्वकः
भाव कहिज्जदु एदं को भणई रअणिवल्लहसिहंडो ।
रहुउलचूडामणिणो महेंदपालस्स को अ गुरु ॥ ५ ॥ सूत्रधारः-(विचिन्त्य ।) पह्नोत्तरं क्खु एदं । (प्रकाशम् ।) राअसेहरो।
तत इति । पारिपाईकलक्षणं च 'तस्यानुचर: पारिपार्श्वकः' इति साहित्यदर्पणे । आणवेदु इति । आज्ञापयतु भावः । 'भाव इत्युच्यते विद्वान्' इति भावलक्षणम् । सूत्रधारः-- किं पुनर्नृत्यप्रवृत्ता इव दृश्यध्वे । पारिपार्श्वकःभाव, साटकं नर्तितव्यम् ।
सट्टकमिति। तल्लक्षणं च भावप्रकाशे-'सैव प्रवेशकेनापि विष्कम्भेण विना कृता । अङ्कस्थानीयविन्यस्तचतुर्जवनिकान्तरा ॥ प्रकृष्टप्राकृतमयी सहकं नामतो भवेत्।'
सूत्रधारः-- कः पुनस्तस्य कविः । पारिपार्श्वकः
भाव कथ्यतामेतत्को भण्यते रजनीवल्लभशिखण्डः ।
रघुकुलचूडामणेमहेन्द्रपालस्य कश्च गुरुः ॥ राजशेखरकविनाम्नः पर्यायो रजनीत्यादिः । सूत्रधारः-विचिन्तनं स्वगतपर्यायः । 'अश्राव्यं स्वगतं मतम्' इति तल्लक्षणम् । पढेति । प्रश्नोत्तरं खल्वेतत् । मया पृष्टेऽनेनेदृशमुक्तं चेदत्रोत्तरमस्तीत्यर्थः ।
For Private and Personal Use Only