SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। किं ब्रवीषि-कराङ्कगता गता' इति । (विमृश्य ।) तर्हि । कठिनहृदयः कामम् । किं ब्रवीषि-'वयस्य, किं त्वया वक्तव्यमिदम् । कठिनहृदय एवाहं योऽयं प्राणवल्लभाप्रयाणेऽपि प्राणिमि' इति । (स्वगतम् । कथम यमन्यथा मन्यमानो मन्युमेव प्रविशति । (प्रकाशम् ।) सखे, किं त्वां कठिनहृदयं ब्रवीमि । किंतु । कठिनहृदयः कामं कामः कथं कुशलं तव ॥ १२६ ॥' इति वक्तुं प्रवृत्तोऽस्मि । किं ब्रवीपि ---- 'वयस्य, अहमप्येतदेव कुटिलचिकुरा कुन्दस्मेरा कुरङ्गविलोचना कमलवदना कम्बुग्रीवा कठोरपयोधरा । कनकलतिकाकान्ता कान्ता कराङ्कगता गता कठिनहृदयः कामं कामः कथं कुशलं मम ॥ १२७ ।।। इति वक्तुं प्रवृत्तोऽस्मि' इति । (सचमत्कारम् ।) तदाक्योरेकमेवान्ततो विवक्षितं संवृत्तम् । उक्तिप्रत्युक्तिकया वन्ततोऽप्यकितं संविधानवैचित्र्यं संपन्नं भवतु । कोऽत्र विरोधः। का सा कनकवर्णाङ्गी त्वत्कराङ्कगता गता। कि ब्रवीषि 'सखे सौदामिनी नाम कान्ता कादम्बिनीस्नुषा॥१२८॥' इति । जानामि सकलजननयनहारिणी खलु तदीयतनुरुचिधोरणी । कथं सा करतलगता। कथं च पुनर्गता । किं ब्रवीषि-'सखे, चिरादपि तत्संगमायान्विष्यन्त एव तावदुपायाः । पुनरतीते निशीथे निबिडान्धकारमगारपरिसरमधितिष्ठता मया बहिरागता सौदामिनी सरभसं करेण गृहीता' इति । धीरोऽसि । तदा तया किं व्यवसितम् । किं ब्रवीषि-'न किमपि । क्षणमात्रमवस्थिता 'धिक मूर्ख, मुञ्च मुञ्च' इति मामवधूय पुनरगारं प्रविष्टा । अहमपि कुक्कुटकूजितावधि तदागमनाशयैव स्थित्वा तदनन्तर १. 'प्रहाणे' ख. २. 'तु कुतोऽपि' ख. ३. 'अन्विष्यतैवोपायान्' ख. For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy