SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। (विदूषकः पठति ।) फुल्लक्कुरं कलमकूरसमं वहंति जे सिंदुवारविडवा मह वल्लभा दे। जे गालिअस्स महिसीदहिणो सरिच्छा ते किं च मुद्धविअइल्लपसूणपुंजा ॥ १९॥ विचक्षणा-णिअकंतारंजणजोग्गं दे वअणं । विदूषकः-ता उआरवअणे, तुमं पढ । देवी-(किंचित्स्मित्वा ।) सहि विअक्खणे, अह्माणं पुरदो तुमं गाढं कइत्तणेण उत्ताणा होसि। ता पढ संपदं अज उत्तस्स पुरदो स कदं किंपि कब्बं । जदो तं कब्बं जं सहाए पढीअदि, तं सुवण्णं जं कसवट्टए णिवहेदि, सा घरिणी जा पिअं रंजेदि, सो पुत्तो जो कुलं उज्जलेदि । फुल्लेति। पुष्पोत्करं कलमकरसमं वहन्ति ये सिन्दुवारविटपा मम वल्लभास्ते । ये गालितस्य महिषीदनः सदृक्षा स्ते किं च मुग्धविचकिलप्रसूनपुञ्जाः ॥ कर ओदनः । विचकिलास्तरभेदाः । मम वल्लभा इत्यनेन स्वस्य कामकलाकुशलत्वं व्यङ्गयम् । विचक्षणानिजकान्तारअनयोग्यं ते वचनम् । स्वबुद्धिमेव केवलमाश्रित्य र जयसीति भावः । विदूषकःतदुदारवचने, त्वं पठ। देवीसखि विचक्षणे, अस्माकं पुरतस्त्वं गाढं कवित्वेनोत्ताना भवसि । अतिगर्वायस इति भावः । तत्पठ सांप्रतमार्यपुत्रस्य पुरतः स्वयं कृतं किमपि काव्यम् । यतस्तकाव्यं यत्सभायां पठ्यते, तत्सुवर्ण यत्कपपट्टिकायां निवर्तते, सा गृहिणी या पति रञ्जयति स पुत्रो यः कुलमुज्ज्वलयति । 'सर्वस्त्रीभिः पतिर्वाच्य आर्यपुत्रेति यौवने' इत्युक्तेरार्यपुत्रस्येत्युक्तम् । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy