SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ७८ विदूषकः - कीदिसो सो | राजा राजा www.kobatirth.org विदूषकः - कथं विअ सो लक्खीअदि । राजा ---- काव्यमाला । जस्सि विकप्पघडणाइकलङ्कमुको अत्ताण अस्स सरलत्तणमेइ भावो । एक्क्क अस्स पसरन्तरसप्पवाहो सिंगारवड्रिअमणोभवदिण्णसारो ॥ १० ॥ जाणं सहावपसरन्तसलोलदिट्ठीपेरन्तलुण्ठिअमणाणं परप्परेण । अन्योन्यमिलितस्य मिथुनस्य मकरध्वजशासने प्ररूढं प्रणयग्रन्थि प्रेमेति विदग्धा भणन्ति । विदूषकः- कीदृशः सः । राजा यस्मिन्विकल्पघटनादिकलङ्कमुक्तः आत्मनः सरलत्वमेति भावः । Acharya Shri Kailassagarsuri Gyanmandir विदूषकःकथमिव स लक्ष्यते । राजा एकैकस्य प्रसरद्रसप्रवाहः शृङ्गारवर्धितमनोभवदत्तसारः ॥ we यस्मिन्प्रेम्ण विकल्पघटना तत्संबन्धस्तदादिरेव कलङ्कस्तस्मान्मुक्तस्तद्रहितो भाववित्ताभिप्राय आत्मनः सरलत्वं सरलभावमेति । कीदृशः । एकैकस्य प्रसरन्रसप्रवाहो यत्र । पुनः कीदृक् । शृङ्गारेण वर्धितो यो मनोभवस्तेन दत्तः सारो यत्र । अत्रापि स्वभावोक्त्यादयः शब्दार्थालंकारा ऊह्याः । ययोः स्वभावप्रसरत्सलोलदृष्टिपर्यन्तलुण्ठितमनसोः परस्परेण । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy