________________
Shri Mahavir Jain Aradhana Kendra
७८
विदूषकः - कीदिसो सो |
राजा
राजा
www.kobatirth.org
विदूषकः - कथं विअ सो लक्खीअदि ।
राजा
----
काव्यमाला ।
जस्सि विकप्पघडणाइकलङ्कमुको अत्ताण अस्स सरलत्तणमेइ भावो । एक्क्क अस्स पसरन्तरसप्पवाहो सिंगारवड्रिअमणोभवदिण्णसारो ॥ १० ॥
जाणं सहावपसरन्तसलोलदिट्ठीपेरन्तलुण्ठिअमणाणं परप्परेण ।
अन्योन्यमिलितस्य मिथुनस्य मकरध्वजशासने प्ररूढं प्रणयग्रन्थि प्रेमेति
विदग्धा भणन्ति । विदूषकः-
कीदृशः सः ।
राजा
यस्मिन्विकल्पघटनादिकलङ्कमुक्तः आत्मनः सरलत्वमेति भावः ।
Acharya Shri Kailassagarsuri Gyanmandir
विदूषकःकथमिव स लक्ष्यते ।
राजा
एकैकस्य प्रसरद्रसप्रवाहः शृङ्गारवर्धितमनोभवदत्तसारः ॥
we
यस्मिन्प्रेम्ण विकल्पघटना तत्संबन्धस्तदादिरेव कलङ्कस्तस्मान्मुक्तस्तद्रहितो भाववित्ताभिप्राय आत्मनः सरलत्वं सरलभावमेति । कीदृशः । एकैकस्य प्रसरन्रसप्रवाहो यत्र । पुनः कीदृक् । शृङ्गारेण वर्धितो यो मनोभवस्तेन दत्तः सारो यत्र । अत्रापि स्वभावोक्त्यादयः शब्दार्थालंकारा ऊह्याः ।
ययोः स्वभावप्रसरत्सलोलदृष्टिपर्यन्तलुण्ठितमनसोः परस्परेण ।
For Private and Personal Use Only