SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२ काव्यमाला। विदषकः-(वलितग्रीवम् ।) तुअं उण तहिं गच्छ जहिं मे मादाए पढमा दंतीवली गदा । ईदिसस्स राअउलस्स भदं भोदु, जहिं चेडिआ बंभणेण समं समसीसिआए दीसदि । मइरा पंचगब्बं च एकस्सि भंडए कीरदि, कच्चं माणिकं च समं आहरणे पउंजीअदि । चेटी-इह राअउले तं ते भोदु कंठहिदं जं भअवं तिलोअणो सीसे समुब्बहदि । तेण च ते मुहं चूरीअदु जेण असोअतरू दोहदं लहदि । विदूषकः-आः दासीए पुत्ति टेंटाकराले कोससअवदृणि रच्छालोहणि, एब्बं मं भणसि । ता मह महबह्मणस्स भणिदेण तं तुमं लहसु जं फग्गुणसमए सोहंजणो जणादो लहदि । जं पामराहिंतो बइल्लो लहदि। विदूषकः-- त्वं पुनस्तत्र गच्छ यत्र मे मातुः प्रथमा दन्तावली गता । कर्णवीटिकेत्यर्थः । ईदिसस्सेति। ईदृशस्य राजकुलस्य भद्रं भवतु, यत्र चेटिका ब्राह्मणेन समं समशीर्षिकया दृश्यते । समशीर्षिका प्रतिस्पर्धा । मइरेति। मदिरा पञ्चगव्यं चैकस्मिन्भाण्डे क्रियते, काचं माणिक्यं च सममाभरणे प्रयुज्यते । विचक्षणाइह राजकुले तत्ते भवतु कण्ठस्थितं यद्भगवांस्त्रिलोचनः शीर्षे समुद्वहति । अर्धचन्द्र इत्यर्थः । तेन च ते मुखं चूर्ण्यतां येनाशोकतरुर्दोहदं लभते । पादप्रहारेणेत्यर्थः । 'पादाहत: प्रमदया विकसत्यशोकः' इति प्रसिद्धिः । विदूषकः'आ: दासीए' इत्यादि व्याख्यातम् (१७ पृष्ठे)। एब्बमिति। एवं मां भणसि । तन्मम महाब्राह्मणस्य भणितेन तत्त्वं लभस्व यत्फाल्गुनसमये शोभाञ्जनो जनालभते । यत्पामरेभ्यो बलीवर्दो लभते । फाल्गुनसमय इति धूलीप्रक्षेपादिकम् । बलीव इति नासाछेदमित्यर्थः । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy