________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२
काव्यमाला।
विदषकः-(वलितग्रीवम् ।) तुअं उण तहिं गच्छ जहिं मे मादाए पढमा दंतीवली गदा । ईदिसस्स राअउलस्स भदं भोदु, जहिं चेडिआ बंभणेण समं समसीसिआए दीसदि । मइरा पंचगब्बं च एकस्सि भंडए कीरदि, कच्चं माणिकं च समं आहरणे पउंजीअदि ।
चेटी-इह राअउले तं ते भोदु कंठहिदं जं भअवं तिलोअणो सीसे समुब्बहदि । तेण च ते मुहं चूरीअदु जेण असोअतरू दोहदं लहदि ।
विदूषकः-आः दासीए पुत्ति टेंटाकराले कोससअवदृणि रच्छालोहणि, एब्बं मं भणसि । ता मह महबह्मणस्स भणिदेण तं तुमं लहसु जं फग्गुणसमए सोहंजणो जणादो लहदि । जं पामराहिंतो बइल्लो लहदि। विदूषकः-- त्वं पुनस्तत्र गच्छ यत्र मे मातुः प्रथमा दन्तावली गता । कर्णवीटिकेत्यर्थः । ईदिसस्सेति।
ईदृशस्य राजकुलस्य भद्रं भवतु, यत्र चेटिका ब्राह्मणेन समं समशीर्षिकया दृश्यते ।
समशीर्षिका प्रतिस्पर्धा । मइरेति।
मदिरा पञ्चगव्यं चैकस्मिन्भाण्डे क्रियते, काचं माणिक्यं च सममाभरणे प्रयुज्यते । विचक्षणाइह राजकुले तत्ते भवतु कण्ठस्थितं यद्भगवांस्त्रिलोचनः शीर्षे समुद्वहति । अर्धचन्द्र इत्यर्थः । तेन च ते मुखं चूर्ण्यतां येनाशोकतरुर्दोहदं लभते । पादप्रहारेणेत्यर्थः । 'पादाहत: प्रमदया विकसत्यशोकः' इति प्रसिद्धिः । विदूषकः'आ: दासीए' इत्यादि व्याख्यातम् (१७ पृष्ठे)। एब्बमिति।
एवं मां भणसि । तन्मम महाब्राह्मणस्य भणितेन तत्त्वं लभस्व यत्फाल्गुनसमये शोभाञ्जनो जनालभते । यत्पामरेभ्यो बलीवर्दो लभते ।
फाल्गुनसमय इति धूलीप्रक्षेपादिकम् । बलीव इति नासाछेदमित्यर्थः ।
For Private and Personal Use Only