________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ जवनिकान्तरम्] कर्पूरमञ्जरी ।
विचक्षणा-अहं उण तुह एब्बं भणंतस्स णेउरस्स विअ पाअलग्गस्स पाएण मुहं चूरइस्सं । अण्णं च, उत्तरासाढापुरस्सरणक्खत्तणामहेअं अंगजुअलं उप्पाडिअ घाल्लिस्सं ।
विदषकः-(सक्रोधं परिक्रामन् , जवनिकान्तरे किंचिदुच्चैः ।) ईरिसं राअउलं दूरे वंदीअदि जहिं दासी बह्मणेण समं पडिसिद्धिं करेदि । ता अजप्पहुदि णिअगेहणीए वसुंधराणामहेआए बह्मणीए चलणसुस्सूअओ भविअ गेहे जेब्ब चिहिस्सं ।
(सर्व हसन्ति ।) देवी-अजउत्त, कीदिसी कबिंजलेण विणा गोही, कीदिसी णअगंजणेण विणा पसाहणलच्छी।
(आकाशे ।) ण हु ण हु आगमिस्सं । अण्णो को वि पिअवअस्सो अण्णेसीअदु । अहवा एसा दुहृदासी लंबकुचा टप्परकण्णी पडिसीसअं देइअ मह हाणे विचक्षणाअहं पुनस्तवैवं भणतो नूपुरस्येव पादलग्नस्य पादेन मुखं चूर्णयिष्यामि । नपुरदृष्टान्तेन व्यर्थप्रलापित्वमस्योक्तम् । अण्णं चेति। अन्यच्च, उत्तरापाढापुरःसरनक्षत्रनामधेयमङ्गयुगलमुत्पाव्य क्षेप्स्यामि ।
श्रवणसंज्ञकमित्यर्थः । घालिस्सं इति देशी । 'अन्यच ते पवननिष्क्रमणोत्क्रमण. विवरस्थानमङ्ग खण्डयित्वा क्षेप्स्यामि' इति क्वाचित्कः पाठः।
जवनिकान्तर इति । 'अपटी काण्डपटीका प्रतिसीरा जवनिका तिरस्करिणी' इति तल्लक्षणम् ।
इरिसमिति।
ईदृशं राजकुलं दूरे वन्द्यतां यत्र दासी ब्राह्मणेन समं प्रतिस्पर्धा करोति । तदद्यप्रभृति निजगेहिन्या वसुंधरानामधेयाया ब्राह्मण्याश्चरणशुश्रूषुर्भूत्वा गेह एव स्थास्यामि ।
आर्यपुत्र, कीदृशी कपिञ्जलेन विना गोष्ठी, कीदृशी नयनाञ्जनेन विना प्रसाधनलक्ष्मीः ।
For Private and Personal Use Only