________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बिह्नणः ।
अस्ति कश्मीरेष्वनेकगुणगुम्फितं प्रवरपुरं नाम नगरम् वर्तते च ततः क्रोशत्रयान्तरे तक्षक नागाधिष्ठितविमलसलिलभरितकुण्डमण्डितस्य जयवनाख्यस्थलस्य समीपे द्राक्षाकुङ्कुम क्षेत्रसमुहसितोभयभागः परमरमणीयः खोनमुख ( प ) नामको ग्रामः निवसन्ति स्म तत्र गोपादित्यमहीभुजा मध्यदेशात्सादरमानीय समावासिताः श्रौतस्मार्तधर्मानुष्ठाननिष्ठितचेतसो ब्रह्मचिन्तनैकतानवृत्तयः कौशिक गोत्रोत्पन्नाः केचन भूसुरसत्तमाः तेषु निखिवेदवेदाङ्गवेत्ता मुक्तिकलशो नाम पण्डितरत्नमासीत् तस्य वदान्यो विक्रान्तो विद्वां राजकलशाभिधस्तनयो बभूव तस्मान्महाभाष्यव्याख्याता ज्येष्ठकलशाख्यः सूनुरुदपद्यत, यो नागादेवीं नाम पतिव्रताग्रगण्यां भार्यामूढवान् तयोविद्वन्मूर्धन्यो नानानरपतिपरिषत्सु लब्धसंमानः सत्कविरिष्टरामाख्यः काञ्चनगौराङ्गो वेदवेदाङ्गसाहित्यादिनिखिलविद्याकुलगृहं जगहलामभूतो महाकविविह्नणः, कवितानिवासस्थलमानन्दाख्यचेति पुत्रत्रयमुददे तेषु विणो वाल्यमतिवाह्य यौवने नानादेशविलोकन कौतुकादनन्तदेवसून कलशदेवराज्यसमये कश्मीरान्परित्यज्य मथुरा-वृन्दावन - कान्यकुब्ज (कनौज) - काशीप्रयाग-अयोध्या- डाहल-धारानगर-गुर्जरदेश-सोमनाथपत्तन-सेतुबन्धादिस्थलेषु बम्भ्रम्यमाणस्तत्तद्देशीय विविधभूपालसभाजितः क्रमेण दक्षिणदिण्डनायमानां चालुक्यवंश्यनरेन्द्रराजधानीं कल्याणाभिधां नगरीमाससाद लब्धवांश्च तत्रैव चालुक्यवंशभूषणेन कर्णाटदेशाधीशेन कुन्तलेन्दुना त्रैलोक्यमला परनामधेयेनाहवमलेन तत्सूनुना विक्रमाङ्कदेवेन वा सादरमपितां विद्याधिपतिरितिपदवीपुरस्कृतां भूयसीं संपत्तिम् प्रणिनाय च तत्र विक्रमाङ्कदेवचरिताभिधं महाकाव्यमिति विक्रमाङ्कदेवचरितादेवावगम्यते.
१. राजधानीनगरम्, अधुना यस्य श्रीनगरनाम्ना व्यवहारः. २. अधुना यस्य 'खुनमोह' नाना प्रसिद्धिः ३. ख्रिस्ताब्दप्रारम्भात्किंचिदून चतुः शतवर्षपूर्व गोपादित्यमहीपति: कश्मीरेषु राज्यं कुर्वन्नासीत्. ४. 'कश्मीरेभ्यो विनिर्यान्तं राज्ये कलशभूपतेः । विद्यापति यं कर्णाटश्च पर्माडिभूपतिः ॥ ९३६ ॥ । प्रसर्पतः करिटिभिः कर्णाटकटकान्तरे । राज्ञोऽग्रे ददृशे तुङ्गं यस्यैवातपवारणम् ॥ ९३७ ॥ त्यागिनं हर्षदेवं स श्रुत्वा सुकविबान्धवम् । चिह्नणो वञ्चनां मेने विभूति तावतीमपि ॥ ९३८ ॥ इति कणराजतरङ्गिण्या: सप्तमे तरङ्गे समुपलभ्यते. ख्रिस्ताब्दीयैकादशशतकस्योत्तरार्धे कलशदेवराज्य समयः. तदेव विह्नणः कश्मीरान्परित्यक्तवान्. ५. विक्रमाङ्कदेवचरिते प्रतिसर्गसमाप्तौ 'त्रिभुत्रनमलदेव विद्यापति' इति विणविशेषणं वर्तते. एतेन आहवमलापरनाम्ना त्रैलोक्यमलेनैव विह्नणाय विद्यापतिरिति पदवी वितीर्णां स्यादित्यनुमीयते .
For Private and Personal Use Only