________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
अवि अ। माणं मुश्चध देह वल्लहजणे दिहिं तरंगुत्तरं
तारुण्णं दिअहाइँ पंच दह वा पीणत्थणत्थंभणं । इत्थं कोइलमंजुसिंजणमिसादेअस्स पंचेसुणो
दिण्णा चित्तमहूसवेण भुअणे आण्ण ब्ब सब्बंकसा ॥ १८ ॥ विदूषकः-भो तुह्माणं सब्बाणं मज्झे अहमेक्को कालक्खरिओ। जस्स मे ससुरस्स ससुरो पंडिअघरे पुत्थिआई वहंतो आसी।
चेटी-(विहस्य ।) तदो आगदं दे अण्णएण पंडित्तणं । विदूषकः-(सक्रोधम् ।) आः दासीए धीए भविस्सकुट्टणि जिल्लक्खणे अविअक्खणे, ईरिसोऽहं मुक्खो जो तुए वि उअहसिजामि । अनिष्ठुराक्षरप्रायं सुकुमारमिति स्मृतम् । यत्र संपूर्णवाक्यत्वमर्थव्यक्तिं वदन्ति ताम्॥" इति । एवमग्रेऽपि गुणा द्रष्टव्याः । अत्रानुप्रासममाध्यर्थश्लेषाः । आपि च ।
मानं मुञ्चत ददत वल्लभजने दृष्टिं तरङ्गोत्तरां ___ तारुण्यं दिवसानि पञ्च दश वा पीनस्तनस्तम्भनम् । इत्थं कोकिलम शिञ्जनमिषाद्देवस्य पञ्चेपो
दत्ता चैत्रमहोत्सवेन भुवने आज्ञेव सर्वकषा ॥ मानलक्षणं शृङ्गारतिलके-'स मानो नायिका यस्मिन्नीग्रंया नायकं प्रति । धत्ते विकारमन्यस्त्रीसङ्गदोषवशाद्यथा ॥' इति । तरङ्गितेति तदाख्यो दृग्विकार उक्तः । 'कल्लोला इव यत्कान्तिविच्छदस्तत्तरङ्गितम् ।' इति तल्लक्षणम् । चैत्रे मधत्सवश्चैत्रमधुत्सवः । सर्वेकषेति तत्र कामुकरहितत्वं व्यङ्ग्यम् । अत्र विप्रलम्भशृङ्गारः । कोकिलरवादयो विभावाः । दृरिवकारादयोऽनुभावा द्रष्टव्याः। निर्वेदादयो व्यभिचारिणश्च । विदूषकः
भो युष्माकं सर्वेषां मध्येऽहमेकः कालाक्षरिकः । यस्य मे श्वशुरस्य श्वशुरः पण्डितगृहे पुस्तकानि वहन्नासीत् ।
कालाक्षराणि वेत्तीति कालाक्षरिकः पण्डितः । चेटीतत आगतं ते अन्वयेन पाण्डित्यम् । वंशक्रमागतमित्यर्थः।
For Private and Personal Use Only