________________
Shri Mahavir Jain Aradhana Kendra
५८
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला ।
हे तच्छद तयैव नखैर्लिखन्त्या
भुक्तस्त्वमेव सुकृती पुनरेष नाहम् ॥ २०९ ॥
सखे, किं ब्रवीषि - ' वाचय' इति । (प्राकृतमाश्रित्य वाचयति ।) सत्थि महा1 भाअस्स । एसा गच्छन्हि मन्दभाइणी पइभवणम् (क) 1 (साखम् ।) वयस्य, अतःपरं न शक्नोमि वाचयितुम् ।
कम्पः पाणेः
यति बलात्केतकीबर्हमेत
चक्षुष्पं स्थगयति ततो नैव बध्नाति लक्ष्यम् । चेतो मोहप्रसरकलुषं बुद्ध्यते नापि किंचि
जातं शून्यं शिव शिव जगत्प्रस्थितेति प्रिया मे ॥ २०२ ॥ तमेव वा । (गृहीत्वा । ) किं वाचयसि ।
-
ओहरइत्ति पई में पिअ मा पज्जाउलो तुमं होहि ।
सो हरइ ताव अङ्गं अत्ताणं हरइ तुइ कहं लग्गम् ॥ २०३ ॥ अण्णं अ ।
सीसम्म दुअ पाणी सदवारं णाह विष्णवेमि तुमम् ।
काउण मइ सिणेहं मा णिअकाअम्मि णिद्दओ होहि ॥ २०४ ॥ ( ख ) ( सोच्छ्रासम् 1 )
अतिसाहसमारूढमियतैव प्रिये त्वया ।
असाविदमपि शृण्वन्हन्त प्राणिमि कर्कशः ॥ २०५ ॥ वयस्यौ, किं बूथ : - 'सखे, सर्वथा नास्मिन्दिवसे तस्या प्रस्थानं भवति । (क) स्वस्ति महाभागस्य । एषा गच्छामि मन्दभाग्या पतिभवनम् । (ख) अपहरतीति पति प्रिय मा पर्याकुलत्वं भव ।
स हरेत्तावदङ्गमात्मानं हरति त्वयि कथं लग्गम् ॥ अन्यच्च ।
शीर्षे कृत्वा पाणी शतवारं नाथ विज्ञापयामि त्वाम् । कृत्वा मयि स्नेहं मा निजकाये निर्दयो भव ॥
१. 'लिखित्वा' ख. २, 'वाचयेति' क-पुस्तके नास्ति. ३. 'संभवति' ख.
For Private and Personal Use Only