________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
अस्त्यत्र लौकिकोऽप्याभाणक:--'स्वनाशाछेदेन शत्रोरमङ्गलमापादयत्यनात्मनीनो मूर्खः' इति ।
देवी-ता कहिं दाणिं एत्तिआणं रोगाणं णिग्गहो सुअरो । (क)
मत्री-देवि, मा भैषीः । निखिलरोगनिसर्गवैरिणि रसे स्वाधीने कः शत्रुजये संदेहः।
राजा-तर्हि कुतो विलम्ब्यते ।
मत्री-अहं पुनरधुना रसमोषधीभिः सह संयोजयितुं गच्छामि । देवेनापि विश्रम्यताम् ।
(इति निष्क्रान्ताः सर्वे ।) इति तृतीयोऽङ्कः ।
चतुर्थोऽङ्कः ।
(ततः प्रविशति विदूषकः ।) विदूषकः-उत्तं खुदोआरिएण पाणेण रण्णो रसगन्धअवरप्पदाणं सुणिअ बलिअं रोसवसंगदेण जक्खहदएण पण्डुणा सह किंवि मन्तूण सपरिवारस्स अम्हाणं रण्णो उवरि वइक्कम किंवि कादं उज्जोओ करीअदित्ति सुदवन्देण विण्णाणणामहेएण मन्तिणा कजगदि आवेदिअमाणो अन्तेउरवेदिअन्तरे चिट्ठदित्ति। ता राअसमीपं गमिस्सम् । (इति परिक्रम्योदरं करतलेन परामृष्य ।) अहो, मुहुत्तादो पुव्वं खादिदं मातुलुङ्गफलप्पमाणाणं मोदआणं सदं वि निणं जादम् । जं तस्सि समए धण्णकुम्भीपीणुत्तुङ्गो मह पिचण्डो ठिदो । दाणि उण तिण्णकिदो कटो विअ तणूहोदि। (विमृष्य ।) णं मज्झण्णो वट्टदि । तह हि।
पत्तगदं घरहरिणो तिलाए पिबइ सीअलं सलिलम् । '
गन्धेण कुणइ सुहिदं घाणं घिदमिस्ससक्करापूवो ॥ १ ॥ अहो पमादो । राअसमीवं गमिस्सं ति महाणससमीवं गदो ह्मि । अदो एव्व तह वत्तुलतणुअरगोधूमापूर्वसंहितसरावेहिं माहिसदहिमण्डमिस्सिदमासविरइअभक्खविसेसणिबिडिअभाअणेहिं परितत्तम्बरिसभज्जिदचणअचअपूरिअपिण्डएहिं फाणिअसंकलिअजवधाणासमुल्लसिदविसालामत्तेहिं दुद्धदहिसकरासलिलभाविदविविहपिथुअरासिसंपुण्णविसङ्कडचसअविसेसेहिं मल्लिअमुउलपुञ्जधवलसालितण्डुलन्नसमुच्चअविराजिदतम्ममअभण्डगणन्भन्तरट्ठाविदसुवण्णसवण्णसूपणिहाणपिठरेहिं कित्तपरिवक्कवन्ताककारइल्लपडोल
(क) तत्कथमिदानीमेतावतां रोगाणां निग्रहः सकरः ।
For Private and Personal Use Only