SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुकुन्दानन्दभाणः । ४५ किं ब्रवीषि-'एवमेतत् ।। उच्चैरुन्नमनाद्बुजालतिकयोरुन्नम्रितौ पार्श्वयो___राद्रीनानखवणाङ्कवलयावादर्शयन्ती कुचौ । बिभ्राणा चुबुकाञ्चलेन सिचयं बिम्बाधरापाटलं कान्ता मुश्चति निःसहातपपरिश्रान्ता शनैः कञ्चकीम् ॥१६॥' इति । (पुनर्विलोक्य ।) कथमग्रत एव समुदग्रकनकदण्डकाण्डकलितपाण्डुरातपत्रपुण्डरीकमण्डलच्छायान्तरितधनातपा कापि कमलमुखी सखीकरमवलम्ब्य सलीलमभिमुखीभवति । (निर्वर्ण्य ।) करैर्हारं हारं मुखपरिमलं मोहनदृशो रुचां नेता नेता कमलममलं बान्धवमिति । रुषा छत्रछद्मा तिरयति रवि शीतकिरणो दुरालोकं लोके रिपुविभवमालोकयति कः ॥ १६४ ॥ (सप्रत्यभिज्ञम् ।) कथमियमस्मदपहृतकौमारा नातिचिरादेव समग्रयौवनावतारा तारा । यतः । उद्दं प्रतिपद्य पक्वबदरीभावं समेत्य क्रमा त्पुंनागाकृतिमाप्य पुगपदवीमारुह्य बिल्वश्रियम् । लब्ध्वा तालफलोपमां च ललितामासाद्य भूयोऽधुना चश्चत्काञ्चनकुम्भजम्भणमिमावस्याः स्तनौ विभ्रतः ॥ १६५ ॥ (आलिङ्गय । आत्मगतम् ।) अलं क्रोडीकतु यद पहृतमप्यङ्गमभव दुजेनैकेनापि प्रथमपरिरम्भे मृगदृशः । तदेवाद्य प्रेम्णा गतपि मदेकैकरसतां न माति प्रोत्तुङ्गस्तनभरतया बाहुयुगले ॥ १६६ ॥ (प्रकाशम् ।) अयि, अपि नाम यदाकदाचन स्मरसि भजंगशेखरम् । (सोपालम्भम् ।) किं ब्रवीषि-'किमिति स्मरामि कितवाचारं भवन्तम् । १. 'कंचुलीम्' क. २. 'लोको' क. ३. 'तारा' क-पुस्तके नास्ति. ४. 'अयि' ख-पुस्तके नास्ति. ५. 'कदा वा' ख. For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy