SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। किं बघीषि-'मम तु पुनरेवं प्रतिभाति । कान्तारलीनमिव सन्तमसं विचेतु माकाशपादपशिखामधिरुह्य भानुः । भूयोऽप्ययं पतनभीत इवाखिलाशा शाखावलि निजकरैर्युगपद्विभर्ति ॥ १५८ ॥' इति । (समन्तादवलोक्य ।) अहो स्थावराणामपि शरणागतपरित्राणपरायणता । पश्य पश्य । (अङ्गुल्या दिनकरमण्डलं निर्दिश्य ।) रोषादेष करान्प्रसार्य कुरुते संनाहमहांपति श्छायां नाशयितुं निजातपभयत्राणोद्यतामद्यताम् । (पादपानिदिश्य ।) एते भूमिरुहास्तु पल्लवकरैः संरुध्य भास्वत्करा न्गोपायन्ति किं ब्रवीषि न को नु वा परपरित्राणाद्यत त्रायते ॥ १५९ ॥ परंतु छायापरिपालनं न पादपानां प्रशंसापदम् । ये पालयन्ति निरुपाधि फलादिभिः स्वैः ___ पान्थान्कुतोऽपि विषयात्वचन प्रयातान् । स्वाकारमेव दधती स्वशरीरजातां छायां न पान्तु तरवः कथमातपात्ते ॥ १६० ॥ इति । (अन्यतो दृष्ट्वा ।) कमलोदरमकरन्दं सपदि कदुष्णं विहाय सानन्दम् । मदशिशिरकरटपालीमिभकलमानामुपैति मधुपाली ।। १६ १ ॥ (कतिचित्पदानि गत्वा ।) इयमिह सिक्तं स्वेदपयोभिः सक्तं करजव्रणेषु चाद्वेषु । सीत्कृतिसंकुचदधरं कभुकमवला शनैरुदश्चयति ॥ १६२ ।। For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy