SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org मुकुन्दानन्दभाणः । आलापयन्त्याः शुकमायताक्ष्या मूर्ती मुखस्थाक्षरपङ्किरेव । विलोक्यतेऽस्या विमले कपोले ताटङ्कमुक्तामणिविम्बदम्भात् ॥ १५२ ॥ (श्रवणमभिनीय । ) कोऽयं कलकलः पौराणाम् । किं ब्रवीषि - 'वयस्य, गत्वा निरूपयावः' इति । सखि, सावधानं तिष्ठ । ( इति कतिचित्पदानि गत्वा पुरोऽवलोक्य सकौतुकम् ।) सखे, पश्य पश्य । अयमिह पौरानाकुलयत्यलं तत इतः पश्यन्पतत्यापणे (श्रवणमभिनीय ।) अयमिदानीम् Acharya Shri Kailassagarsuri Gyanmandir व्यग्रानापणिकान्विवृत्य वदनं वित्रासयन्गजति । पाणिभ्यां युगपन्मुखेन च मुहुर्गृह्णाति मुद्गान्यवा न्धावत्युत्पतति प्लवत्यपि कपिः प्रासादमारोहति ॥ १९४ ॥ ( सहासम् । ) किं ब्रवीषि — 'प्रतिक्षणविलक्षणं खलु लवंगचेष्टालक्षणम् | पश्य । लीलाचङ्क्रमणैर्विटङ्कशिखर श्रेणीषु लोलं चरन्नासीनः कचिदूर्ध्वजानु कलयञ्शेफः स व्रीडाकारिविचेष्टितैविनमयन्वक्त्राणि वामभ्रुवां पौराणां पुंरतश्चरन्प्रहसनं प्रस्तौति शाखामृगः ॥ १९९॥ नाडीभेदविभिन्न कालकलनाविज्ञानसंसिद्धये दैवज्ञाभिहतादमन्दवटिकावण्टामणेरुत्थितः । फः समुज्जृम्भणम् । ५. 'उपवति' ख. २. 'कुतः' क. ४२ लोकानां श्रवणोत्सवं विरचयन्रुन्वन्क्रमाद्रोदसी द्रात्रीयान्निनदः कदम्बमुकुलन्यायात्समुज्जृम्भते ॥ १५६ ॥ तदयं मध्याह्नसमय वर्तते । (ऊर्ध्वमवलोक्य) सखे, पश्य पश्य । पादानुदयतरपर्वतमस्तकेषु विन्यस्य सान्द्ररुचिरद्य सहस्रमानुः । अन्वेष्टमन्धतमसं गहने पुलीनमारोहतीति गगनाग्रमयं प्रतीमः ॥ २९७ ॥ - For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy