________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मुकुन्दानन्दभाणः ।
आलापयन्त्याः शुकमायताक्ष्या मूर्ती मुखस्थाक्षरपङ्किरेव । विलोक्यतेऽस्या विमले कपोले ताटङ्कमुक्तामणिविम्बदम्भात् ॥ १५२ ॥ (श्रवणमभिनीय । ) कोऽयं कलकलः पौराणाम् । किं ब्रवीषि - 'वयस्य, गत्वा निरूपयावः' इति । सखि, सावधानं तिष्ठ । ( इति कतिचित्पदानि गत्वा पुरोऽवलोक्य सकौतुकम् ।) सखे, पश्य पश्य । अयमिह पौरानाकुलयत्यलं तत इतः पश्यन्पतत्यापणे
(श्रवणमभिनीय ।) अयमिदानीम्
Acharya Shri Kailassagarsuri Gyanmandir
व्यग्रानापणिकान्विवृत्य वदनं वित्रासयन्गजति । पाणिभ्यां युगपन्मुखेन च मुहुर्गृह्णाति मुद्गान्यवा
न्धावत्युत्पतति प्लवत्यपि कपिः प्रासादमारोहति ॥ १९४ ॥ ( सहासम् । ) किं ब्रवीषि — 'प्रतिक्षणविलक्षणं खलु लवंगचेष्टालक्षणम् |
पश्य ।
लीलाचङ्क्रमणैर्विटङ्कशिखर श्रेणीषु लोलं चरन्नासीनः कचिदूर्ध्वजानु कलयञ्शेफः स व्रीडाकारिविचेष्टितैविनमयन्वक्त्राणि वामभ्रुवां
पौराणां पुंरतश्चरन्प्रहसनं प्रस्तौति शाखामृगः ॥ १९९॥
नाडीभेदविभिन्न कालकलनाविज्ञानसंसिद्धये दैवज्ञाभिहतादमन्दवटिकावण्टामणेरुत्थितः ।
फः समुज्जृम्भणम् ।
५. 'उपवति' ख. २. 'कुतः' क.
४२
लोकानां श्रवणोत्सवं विरचयन्रुन्वन्क्रमाद्रोदसी
द्रात्रीयान्निनदः कदम्बमुकुलन्यायात्समुज्जृम्भते ॥ १५६ ॥ तदयं मध्याह्नसमय वर्तते । (ऊर्ध्वमवलोक्य) सखे, पश्य पश्य । पादानुदयतरपर्वतमस्तकेषु
विन्यस्य सान्द्ररुचिरद्य सहस्रमानुः ।
अन्वेष्टमन्धतमसं गहने पुलीनमारोहतीति गगनाग्रमयं प्रतीमः ॥ २९७ ॥
-
For Private and Personal Use Only