________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ अङ्कः] जीवानन्दनम् ।
३९ शुद्धो गन्धो हरेद्रोगान्कुष्ठमृत्युजरादिकान् ।
अग्निकारी महानुष्णो वीर्यवृद्धिं करोति च ॥ २६ ॥' .. किं च प्रतिदिनं निषेव्यमाणैरेतैः प्रियरतीनां युवतीनामनभिमतानां पुंसां जरामुपरुध्य तासामभिमते यौवने तेषां स्थापनं भवति ।
देवी-(सलजं सदृष्टिक्षेपं च ।) संपत्तो एसो विण्णाणणामहेओ अमच्चो । ता णम्मालावस्स ण एसो समओ । (क) राजा-(विलोक्य ।) अये, मन्त्रिबृहस्पतिः संप्राप्तः । (सानुशयम् ।)
कर्तव्यो विधिरित्थमित्थमिति मामुक्त्वा जिगीषुर्द्विषं ___ स्वस्यैवोपरि राज्यतन्त्रमखिलं द्रष्टव्यमासज्य च । अद्येदं क्रियते करिष्यत इदं पश्चादकारि त्विदं
प्रागेवेति दुरन्तया कृशतनुं पश्याम्यमुं चिन्तया ॥ २७ ॥ एतदनुज्ञयैव निर्विचारमानसेन मया कृतं भगवदाराधनम् ।
मत्री-(उपसृत्य ।) स्वस्ति सफलमनोरथाभ्यां स्वामिभ्याम् । जीव:-भवत्साहाय्यमेवात्र हेतुः ।
बुद्धिः-एवमप्पमत्तेण चित्तवावारेण सहायत्तणं कुणन्तो दीहाऊ होइ । (ख)
राजा-अत्र निषीदतु भवान् । __ मत्री-(उपविश्य ।) निर्विघ्नेन कार्यसिद्धिर्जातेति मनोरथानामुपरि वर्तामहे ।
राजा-तदेव वक्तुकामोऽस्मि । मत्री-अवहितोऽस्मि । राजा--त्वदुक्तमार्गेण प्रथमं पद्मासनं बद्धा तथैवोपविष्टोऽहम् । शुद्धान्तःकरणेन संततपरिध्यातार्ककोटिप्रभ
प्रालेयद्युतिकोटिशीतलशिवारूढाङ्कगङ्गाधरः । (क) संप्राप्त एष विज्ञाननामधेयोऽमात्यः । तन्नालापस्य नैष समयः । (ख) एवमप्यमात्येन चित्तव्यापारेण सहायत्वं कुर्वन्दीर्घायुर्भव ।
For Private and Personal Use Only