SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ अङ्कः] जीवानन्दनम् । ३९ शुद्धो गन्धो हरेद्रोगान्कुष्ठमृत्युजरादिकान् । अग्निकारी महानुष्णो वीर्यवृद्धिं करोति च ॥ २६ ॥' .. किं च प्रतिदिनं निषेव्यमाणैरेतैः प्रियरतीनां युवतीनामनभिमतानां पुंसां जरामुपरुध्य तासामभिमते यौवने तेषां स्थापनं भवति । देवी-(सलजं सदृष्टिक्षेपं च ।) संपत्तो एसो विण्णाणणामहेओ अमच्चो । ता णम्मालावस्स ण एसो समओ । (क) राजा-(विलोक्य ।) अये, मन्त्रिबृहस्पतिः संप्राप्तः । (सानुशयम् ।) कर्तव्यो विधिरित्थमित्थमिति मामुक्त्वा जिगीषुर्द्विषं ___ स्वस्यैवोपरि राज्यतन्त्रमखिलं द्रष्टव्यमासज्य च । अद्येदं क्रियते करिष्यत इदं पश्चादकारि त्विदं प्रागेवेति दुरन्तया कृशतनुं पश्याम्यमुं चिन्तया ॥ २७ ॥ एतदनुज्ञयैव निर्विचारमानसेन मया कृतं भगवदाराधनम् । मत्री-(उपसृत्य ।) स्वस्ति सफलमनोरथाभ्यां स्वामिभ्याम् । जीव:-भवत्साहाय्यमेवात्र हेतुः । बुद्धिः-एवमप्पमत्तेण चित्तवावारेण सहायत्तणं कुणन्तो दीहाऊ होइ । (ख) राजा-अत्र निषीदतु भवान् । __ मत्री-(उपविश्य ।) निर्विघ्नेन कार्यसिद्धिर्जातेति मनोरथानामुपरि वर्तामहे । राजा-तदेव वक्तुकामोऽस्मि । मत्री-अवहितोऽस्मि । राजा--त्वदुक्तमार्गेण प्रथमं पद्मासनं बद्धा तथैवोपविष्टोऽहम् । शुद्धान्तःकरणेन संततपरिध्यातार्ककोटिप्रभ प्रालेयद्युतिकोटिशीतलशिवारूढाङ्कगङ्गाधरः । (क) संप्राप्त एष विज्ञाननामधेयोऽमात्यः । तन्नालापस्य नैष समयः । (ख) एवमप्यमात्येन चित्तव्यापारेण सहायत्वं कुर्वन्दीर्घायुर्भव । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy