________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ अङ्कः]
जीवानन्दनम् । - त्वामज्ञातमनुग्रहाय जगतां देवी विधत्ते श्रुति
लोकः साधयतीप्सितं भवदनुष्ठानादिहामुत्र च । किं चायं समनुष्ठितेन भवता चित्तस्य शुद्धिं गत
स्तत्त्वं वेदितुमात्मनः प्रभवति त्रय्यन्तसंदर्शितम् ॥ १ ॥ अपि च।
त्वं नित्यनैमित्तिककाम्यभेदात्स्थित्वा विधानेकफलानि दत्से । इन्द्रत्वमिन्द्रस्य विधेविधित्वं हरेहरित्वं च फलं त्वदीयम् ॥ २ ॥ कर्म-आर्य, अवाङ्मनसगोचरस्तव महिमा ।
सुमतिभिरनुमेयस्त्वं सहस्रांशुगत्या (सविनयम् ।) भवति भवदधीनं मद्विधानं जनानाम् । भगवन् , किमन्यद्रवीमि ।
परिणमयसि पुंसां दातुमर्थात्मना मां
त्वयि कृतिमति पोढा विक्रियन्ते च भावाः ॥ ३ ॥ किं च ।
त्रैधं जनः शंसति वर्तमानं भूतं भविष्यन्तमहं पुनस्त्वाम् । ऐकध्यमापन्नमखण्डरूपमाघारमेषो जगतामवैमि ॥ ४ ॥ निमेषकाष्ठे च कलाक्षणौ च मुहूर्तरात्रिंदिवपक्षमासान् ।
भवत्तनूभृत्त्वयने तथाब्दं युगं च मन्वन्तरमप्यवैमि ॥ ५ ॥ काल:-तदिदानी पाण्डुविज्ञानमन्त्रिभ्यां युद्धाय नियुक्तानां भटानां विक्रमविलासानवलोक्य चक्षुषी कृतार्थयिप्यावः । पाण्डुना खलु जीवराजे प्रयुक्तो भविष्यतो रोगस्य पुरो भावी बुभुक्षाजनको भस्मकरोगस्तद्गृहीतो राजेति जानामि।
आवां यथा न विद्युः सर्वेऽपि दिविस्थितावुच्चैः ।
उभयेषामपि युद्धं पश्यावः संलपावश्च ॥ ६ ॥ किं च, ज्ञानशर्मणोपजापितोऽपि राजा भूयो विज्ञानशर्मणा प्रत्यावृत्य पर्यवस्थापितः ।
For Private and Personal Use Only