SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९ मुकुन्दानन्दभाणः । नीवीमथ श्लथयितुं निभृतं करेण नीलोत्पलाक्षि यतते नितरां मनो मे ॥ ९८ ॥ किं ब्रवीषि-'भवतु नाम । याहि, सायमायाहि' इति । तर्हि गच्छामि । (इत्यन्यतो गत्वा विलोक्य ।) कथमत्रैव काञ्चनलतासंतानको । (निर्वर्ण्य ।) इयमिदानी विलोकयन्ती मुकुरे विलासान्मुखाम्बुजं मुग्धकुरङ्गनेत्रम् । कर्पूरपङ्केन करोति बाला बालेन्दुलेखातिलकं ललाटे ॥ ९९ ॥ (उपसृत्य ।) सखि, तप्त्वा तपो हरशिरस्तटिनीतटान्ते मुक्त्वा कलङ्कमाथि ते मुखभावलाभात् । बालेन्दुचारुतिलकेन चिराय बाले चन्द्रोऽन्वविन्ददिव नन्दनजन्मशर्म ॥ १०० ॥ सविनयं किं ब्रवीषि-'चिराय स्मरणसरणीमधिरोपितास्मि भावेन' इति । सखि, मा मैवम् । अद्यापि वल्गत्कुचानि वलनासहमध्यमानि ___ कण्ठोदयत्कलरुतानि गलत्कचानि । आस्वादिताधरदलान्यलसेक्षणानि तान्येव तन्वि सुरतानि तव स्मरामि ॥ १०१ ॥ किं च । ध्वान्तप्रान्तपरीतशीतकिरणं निद्रालुनीलोत्पलं मन्दोदश्चिकपोतनादमधुरं शश्वद्गलत्तारकम् । चक्रद्वन्द्वविलासनाट्यचतुरं चश्चत्तुषारोदयं चेतो मे समयं तमेव सुदति प्राप्तुं पुनर्वाञ्छति ॥ १०२ ।। १. 'नामाद्य' ख-ग. २. 'इति' क-पुस्तके नास्ति. ३. 'इत्यग्रतोऽवलोक्य' ख. ४ रेखातिलकं निटाले' ख. ५. 'लोभात्' क. ६. 'रोहितास्म्यस्मद्भावेन' ख. For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy