________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
सो अस्स कई सिरिराअसेहरो तिहुअणं पि धवलेंति ।
हरिणंकपालिसिद्धिए णिक्कलंका गुणा जस्स ॥ १० ॥ सूत्रधारः-ता केण समादिहा पउंजध । पारिपार्श्वक:
चाउहाणकुलमौलिमालिआ राअसेहरकइंदरोहिणी।
भत्तुणो किदिमवंतिसुंदरी सा पउंजइदुमेदमिच्छदि ॥ ११ ॥ किं च ।
चंदपालधरणीहरिणको चक्कवद्विपअलाहणिमित्तं ।
एत्थ सट्टअवरे रससोत्ते कुंतलाहिवसुदं परिणेदि ॥ १२ ॥ हेतुता । तदा कारणमाला स्यात्' इति । परिकरोऽप्यत्र । स यथा--'विशेषणैर्यत्साकू. तैरुक्तः परिकरस्तु सः' इति । द्वितीयपाठे आरोहणस्य चेतनधर्मस्य जयेष्वारोपणादुत्तरोत्तरप्रसारित्वलक्षणया परमकाष्ठापनत्वं व्यङ्ग्यम् । सो इति।
स एतस्य कविः श्रीराजशेखरस्त्रिभुवनमपि धवलयन्ति ।
हरिणाङ्कप्रति(पति)सिद्ध्या निष्कलङ्का गुणा यस्य ॥ प्रतिकूलतया सिद्धिस्तत्कार्यकारित्वम् । त्रिभुवन मिति निष्कलङ्का इति च व्यतिरेकः । 'उपमानाद्यदन्यस्य व्यतिरेकः स एव सः ।' इति काव्यप्रकाशे । अन्यस्य व्यतिरेको विशेषेणातिरेक आधिक्यं व्यतिरेक इत्यर्थः । 'विस्तरादुत संक्षेपाद्विदधीत प्ररो. चनाम्' इत्युक्तत्वात् 'प्रशंसा तु द्विधा ज्ञेया चेतनाचेतनाश्रया । चेतनास्तु कथानायकविसभ्यनटाः स्मृताः ॥ अचेतनौ देशकालो कालो मधुशरन्मुखः।' इत्युक्तेश्च कविप्रशंसा कृता । नटप्रशंसा किं पुनरित्यादिना सूचिता ।
सूत्रधारःतत्केन समादिष्टाः प्रयुग्ध्वम् । पारिपार्श्वकः---
चाहुवानकुलमौलिमालिका राजशेखरकवीन्द्रगेहिनी ।
भर्तुः कृतिमवन्तिसुन्दरी सा प्रयोजयितुमेतदिच्छति ।। कवेर्भार्या प्रयोजिका। किं चेति ।
चण्डपालधरिणीहरिणाश्चक्रवर्तिपदलाभनिमित्तम् । अत्र साटकवरे रसस्रोतसि कुन्तलाधिपसुतां परिणयति ।।
For Private and Personal Use Only